SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 188 साम्प्रतीनास्त्वमी बेभेलकग्रामनिवासिनः । श्रद्धालवस्त्रयस्त्रिंशत्, सुहृदश्च परस्परम् ॥ १५७ ॥ प्रागेते दृढधर्माणः, पश्चादिश्लथचेतसः । उत्पन्ना अत्र चमरत्रायस्त्रिंशकदेववत् ॥ १५८ ॥ प्राग्वत्तिस्रः पर्षदोऽस्य, तिसृष्वपि सुराः क्रमात् । सहस्राणां विंशतिः स्युः, चतुरष्टाधिका च सा ॥ १५९ ॥ साढे द्वे च शते द्वे च, सार्द्धं शतमनुक्रमात् । देव्यः पर्षत्सु तिसृषु, देवानां क्रमतः स्थितिः ॥ १६० ॥ पल्यानां त्रितयं साधं, सार्धं त्रयं द्वयं क्रमात् । देवीनां तु स्थितिः सार्ध, द्वे ते सार्धमेव च ॥ १६१ ॥ तिनस्तिस्रः पर्षदोऽस्य, भवन्ति प्राग्वदेव च । सामानिकत्रायस्त्रिंशलोकपालाग्रयोषिताम् ॥ १६२ ॥ शुभा निशुम्भा रम्भा च, निरम्भा मदनेति च । स्युः पञ्चाग्रमहिष्योऽस्य, प्राग्वदासां परिच्छदः ॥ १६३ ॥ एवं सहस्रैः चत्वारिंशताऽन्तःपुरिकाजनैः । सुधर्माया बहिर्भुक्ते, कृतैतावद्धपुः सुखम् ॥ १६४ ॥ चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः । सोमो यमश्च वरुणस्तुर्यो वैश्रमणाभिधः ॥ १६५ ॥ एषां चतस्रः प्रत्येकं, दयिता: नामतस्तु ताः । मीनका च सुभद्रा च, विद्युदाख्या तथाशनिः ॥ १६६ ॥ स्वस्वनामराजधान्यां, सिंहासने स्वनामनि । उपविष्टाः सुखं दिव्यं, मुदा तेऽप्युपभुञ्जते ॥ १६७ ॥ महाद्रुमो महासौदासाह्वय: परिकीर्तितः । मालङ्कारोऽपि च महालोहिताक्षाभिधः सुरः ॥ १६८ ॥ किंपुरुषो महारिष्टस्तथा गीतयशा इति । बलिनाम्नो: सुरपतेः, क्रमात् सप्तेति सैन्यपाः ॥ १६९ ॥ पत्तीशस्याद्यकच्छायां, षष्टिदेवसहस्रका: । कच्छा: षडन्याश्च ततः, स्युरस्य द्विगुणा: क्रमात् ॥ १७० ॥ एवं सामानिकैस्त्रायस्त्रिंशकैलॊकपालकैः । सेव्योऽग्रमहिषीभिश्च, सप्तभिः सैन्यसैन्यपैः ॥ १७१ ॥ षष्ट्या सहनैः प्रत्याशं, सेव्यमानोऽङ्गरक्षकैः । चत्वारिंशत्सहस्राढ्यलक्षद्धयमितैः समैः ॥ १७२ ॥ श्यामवर्णो रक्तवासाचूडामण्यङ्कमौलिभृत् । सुरूपः सातिरेकैकसागरोपमजीवितः ॥ १७३ ॥ भवनावासलक्षाणां, त्रिंशतोऽनुभवत्यसौ । असुरीणां चासुराणामुदीच्यानामधीशताम् ॥ १७४ ॥ परिवारयुतस्यास्य, शक्तिर्विकुर्वणाश्रिता । चमरेन्द्रस्येव किन्तु, सर्वत्र सातिरेकता ॥ १७५ ॥ इत्येवमस्मिन्नसुरनिकाये प्रभवो दश । चमरेन्द्रो बलीन्द्रश्च, लोकपालास्तथाष्ट च ॥ १७६ ॥ लक्षेष्वेवं चतुःषष्टौ, भवनेष्वपरेऽपि हि । उत्पद्यन्तेऽसुरवराः, स्वस्वपुण्यानुसारतः ॥ १७७ ॥ उत्पत्तिकाले शय्यायां, भूषणाम्बरवर्जिताः । ततश्चालङ्कृतास्तेन, वपुषा नूतनेन वा ॥ १७८ ॥ सर्वेऽप्यमी श्यामवर्णा, बिम्बोष्ठाः कृष्णमूर्द्धजा: । शुभ्रदन्ता वामकर्णावसक्तदीप्रकुण्डला: ॥ १७९॥ दन्ताः केशाश्चामीषां वैक्रिया दृष्टव्या न स्वाभाविका: । वैक्रिय-शरीरत्वात् । इति जीवाभिगमवृत्तौ ॥ आर्द्रचन्दनलिप्ताङ्गा, अरुणाम्बरधारिणः । चिडून चूडामणिना, सदालङ्कृतमौलयः ॥ १८० ॥ कुमारत्वमतिक्रान्ता, असंप्राप्ताश्च यौवनम् । ततोऽतिमुग्धमधुरमृदुयौवनशालिनः ॥ १८१ ॥ केयूराङ्गदहाराद्यैर्भूषिता विलसन्ति ते । दीपा दशस्वङ्गुली, मणिरत्नाङ्गुलीयकैः ॥ १८२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy