SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 187 द्रुमः सौदामश्च कुंथुः, लोहिताक्षश्च किंन्नरः । रिष्टो गीतरतिश्चेति, सेनान्यामभिधा: क्रमात् ॥ १३२ ॥ द्रुमस्य तत्र पादात्याधिपस्य चमरेशितुः । स्युः सप्त कच्छा: कच्छा च, स्ववशो नाकिनां गणः ॥ १३३ ॥ आद्यकच्छायां सुराणां, चतुःषष्टिः सहस्रकाः । ततो यथोत्तरं कच्छाः, षडपि द्विगुणा: क्रमात् ॥ १३४ ॥ इन्द्राणामपरेषामप्येवं पत्तिचमूपते: । वाच्याः सप्त सप्त कच्छाः, स्थानद्विगुणिता मिथः ॥ १३५ ॥ चतुःषष्टिः सहस्राणि, प्रत्याशमात्मरक्षका: । लक्षद्वयं षट्पञ्चाशत्सहस्राणीति तेऽखिलाः ॥ १३६ ॥ एवमुक्तपरीवारसुरैराराधितक्रमः । घनश्यामस्निग्धवर्णः किञ्चिदारक्तलोचनः ॥१३७ ॥ विद्रुमोष्ठः श्वेतदन्तः, सरलोत्तुङ्गनासिकः । दीप्ररक्ताम्बरो मेघ, इव सन्ध्याभ्रसंभृतः ॥ १३८ ॥ मुकुटेनाङ्कितो मौलौ, सच्चुडामणिलक्ष्मणा । पूर्वाद्रिरिव तिग्मांशुबिम्बेनोदित्वरश्रिया ॥ १३९ ॥ चतुस्त्रिंशल्लक्षमानभवनानामधीश्वरः । सर्वेषां दाक्षिणात्यानामसुराणां सयोषिताम् ॥ १४० ॥ साम्राज्यं शास्ति दिव्यस्त्रीनाटकादिषु दत्तदृक् । एकार्णवायुश्च्युत्वेतो, भवे भाविनी सेत्स्यति ॥ १४१ ॥ च्युते चास्मिन्नस्य पदे, पुनरुत्पत्स्यतेऽपरः । एवमव्युच्छितिनयान्नित्य एवैष उच्यते ॥ १४२ ॥ पूर्णं जम्बुद्धीपमेकमेष पूरयितुं क्षमः । असुरैरसुरीभिश्च, निजशक्त्या विकुर्वितैः ॥ १४३॥ तिर्यक् पुनरसंख्येयान्, दीपपाथोनिधींस्तथा । एवं सामानिका: त्रायस्त्रिंशा: चास्य प्रभूष्णवः ॥ १४४ ॥ अस्यैवं लोकपालाग्रमहिष्योऽप्यथ किन्तु ते । शक्ताः पूरयितुं तिर्यक्संख्येयद्वीपवारिधीन् ॥ १४५ ॥ इत्यर्थतो भगवत्याम् ॥ देवेन्द्रस्तवे तु, जावय जम्बुद्दीवो, जावय चमरस्स चमरचंचाओ । असुरेहिं असुरकन्नाहिं, अत्थि विसओ भरेओ से ॥ अथान्योऽसुरदेवेन्द्रो, बली नामा निरूप्यते । उत्तरस्यां दिशि विभुर्योऽसौ सौभाग्यसेवधिः ॥ १४६ ॥ तथाहि दिशि कौबेर्यां, जम्बूद्धीपस्थमेरुतः । असंख्यदीपाब्धिपरो, दीपोऽरुणवराभिधः ॥ १४७ ॥ तस्य बाह्यवेदिकान्तात्, तस्मिन्नेव पयोनिधौ । द्विचत्वारिंशत्सहस्रयोजनानां व्यतिक्रमे ॥ १४८ ॥ रुचकेन्द्राभिधोऽस्त्यत्र, बलेरुत्पातपर्वतः । तिर्यग्लोके जिगमिषोर्बलेरुत्पतनास्पदम् ॥ १४९ ॥ तिगिञ्छिकूटतुल्योऽसौ, प्रमाणादिस्वरूपतः । बलेः प्रासादोऽस्ति तत्र, प्राग्वत् सिंहासनाञ्चितः ॥ १५० ॥ कोटय: पञ्चपञ्चाशत्, षट् कोटीनां शतानि च । पञ्चत्रिंशच्च लक्षाणि, पञ्चाशच्च सहस्रकाः ॥ १५१ ॥ योजनानि व्यतिक्रम्याम्भोधावुत्पातपर्वतात् । गर्भ रत्नाप्रभापृथ्या, गत्वाधो योजनानि च ॥ १५२ ॥ चत्वारिंशत्सहस्राणि, वर्त्तते तत्र मजुला । बलिञ्चा राजधानी, स्त्यानीभूताः इव त्विषः ॥ १५३ ॥ अस्याः चमरचञ्चावत्, स्वरूपमखिलं भवेत् । वप्रप्रासादादि तेषां, प्रमाणानुक्रमादि च ॥ १५४ ॥ अत्रोपपादसदसि, देवदूष्यपरिष्कृते । इन्द्रत्वेनोत्पद्यतेऽङ्गी, शय्योत्सङ्गे महातपाः ॥ १५५ ॥ अस्य षष्टिः सहस्राणि, सामानिकसुधाभुजाम् । त्रायस्त्रिंशकदेवाश्च, त्रयस्त्रिंशदुदीरिताः ॥ १५६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy