SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 179 अतिकायमहाकायौ, महोरगधराधिपौ । गन्धर्वाधिपति गीतरतिर्गीतयशा इति ॥ २१८ ॥ सुरेन्द्राः षोडशाप्येते, महाबला महाश्रियः । महासौख्या महोत्साहाः, स्युरनुत्तरशक्तयः ॥ २१९ ।। कमला चैव कमलप्रभोत्पला सुदर्शना । प्रत्येकमेतन्नाम्न्यः स्युः, प्रिया: पिशाचराजयोः ॥ २२० ॥ रूपवती बहुरूपा, सुरूपा सुभगापि च । भूताधिराजयोरग्रमहिष्यः कथिता जिनैः ॥ २२१ ॥ पूर्णा बहुपुत्रिका चोत्तमा तथा च तारका । पूर्णभद्रमाणिभद्रदेवयोर्दयिता इमाः ॥ २२२ ।। वसन्तिका केतुमती, रतिसेना रतिप्रिया । गदिता दयिता एता:, किन्नराणामधीशयोः ॥ २२३ ॥ रोहिणी च नवमिका, हीनाम्नी पुष्पवत्यपि । प्राणप्रिया इमाः प्रोक्ता, जिनैः किम्पुरुषेन्द्रयोः ॥ २२४ ॥ भुजगा भुजगवती, महाकच्छा स्फुटाभिधा । चतस्रो जीवितेश्वों, महोरगाधिराजयोः ॥ २२५ ॥ सुघोषा विमला चैव, सुस्वरा च सरस्वती । चतस्रः प्राणदयिता, गन्धर्वाणामधीशयोः ॥ २२६ ॥ साम्प्रतीनास्तुकालादीनां दाक्षिणात्येन्द्राणां या: कमलादयः । ता नागपुरवास्तव्या, द्वात्रिंशत्पूर्वजन्मनि ॥ २२७ ॥ महाकालाद्योत्तरात्येन्द्राणां या: कमलादयः । साकेतपुरवास्तव्यास्ता द्वात्रिंशदपि स्मृताः ॥ २२८ ॥ एवं चतुःषष्टिरपि, महेभ्यवृद्धकन्यकाः । स्वस्वनामप्रतिरूपजननी जनकाभिधाः ॥ २२९ ॥ पुष्पचूलार्यिकाशिष्याः, श्रीपार्धार्पितसंयमाः । शबलीकृतचारित्रा, मासार्धानशनस्पृशः ॥ २३० ॥ अतिचाराननालोच्याप्रतिक्रम्य मृतास्तत: । कालादिव्यन्तरेंद्राणां, बभूवुः प्राणवल्लभाः ॥ २३१ ॥ प्रत्येकमासां साहस्रः परिवारो भवेदथ । एकैकेयं च देवीनां, सहनं रचितुं क्षमा: ॥ २३२ ॥ प्रत्येकमेषामिन्द्राणां, चतुःसहस्रसंमिताः । अवरोध भवन्त्येवं, देव्यो लावण्यबन्धुराः ॥ २३३ ॥ प्रत्येकमेवां सर्वेषां, तिस्रो भवन्ति पर्षदः । ईषा तथा च त्रुटिता, सभा द्रढरथाभिधा ॥.२३४ ॥ सहस्राण्यष्ट देवानां, तत्राभ्यन्तरपर्षदि । मध्यायां दश बाह्यायां, द्वादशेति यथाक्रमम् ॥ २३५ ॥ देवीनां शतमेकैकं, पर्षत्सु स्यात्तिसृष्वपि । देवदेवीनामथात्र, स्थितिः क्रमान्निरूप्यते ॥ २३६ ॥ पूर्ण पल्योपमस्याधु, तद्देशोनं तथाधिकम् । पल्योपमस्य तुर्योऽशो, देवानां क्रमश: स्थितिः ॥ २३७ ॥ साधिक: पल्यतुर्यांश:, पूर्णः स एव च स्थितिः । स एव देशेन न्यूनो, देवीनां क्रमत: स्मृता ॥ २३८ ॥ एवं च–सामानिकानामेतेषां, तथाग्रयोषितामपि । पर्षदस्तिन ईषा, त्रुटिता द्रढरथाभिधा ॥ २३९ ॥ चतुर्भिरेवं सर्वेऽमी, सामानिकसहस्रकैः । प्रेयसीभिश्चतसृभिः, स्वपरिच्छदचारुभिः ॥ २४० ॥ पार्षदेस्त्रिविधैर्देवैः, सप्तभिः सैन्यनायकैः । गन्धर्वनटहस्त्यश्वरथपादात्यकामरैः ॥ २४१ ॥ अमीभिः सप्तभिः सैन्यैश्चतुर्भिश्चात्मरक्षिणाम् । स्थितैः प्रत्याशं सहनैरन्वहं सेवितांहूयः ॥ २४२ ॥ स्वस्वभौमेयनगरलक्षाणां चक्रवर्तिताम् । असंख्येयानामजस्रं, प्रत्येकं बिभ्रतोऽद्भुताम् ॥ २४३॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy