________________
172
ऐन्याग्नेयी तथा याम्या, नैर्ऋती किंच वारुणी । वायव्येतः परा सौम्येशानी च विमला तमा ॥ ५६ ॥ रुचकानन्तरं दिक्षु, द्रौ द्वौ व्योम्नः प्रदेशको । विदिक्षु पुनरेकैक, एषाद्या पङ्क्तिराहिता ॥ ५७ ॥ द्वितीयस्यां पुनः पङ्क्तौ, चत्वारो दिक्प्रदेशकाः । एवं द्रौ द्वौ विवर्धते, प्रतिपक्तिप्रदेशकौ ॥ ५८ ॥ एवं च, असंख्येयतमा पङ्क्तिरसंख्येयप्रदेशिका । लोकान्तं स्पृशति द्वाभ्यामन्ताभ्यां भृशमायता ॥ ५९॥ ततो लोकस्य वृत्तत्वात्प्रतिपक्तिप्रदेशकौ । हीयेते तेन लोकान्ते, पक्तिश्चतुःप्रदेशिका ॥६०॥ एकतो द्विप्रदेशत्वं, चतुःप्रदेशतान्यतः । ततो हि मुरजाकारो, भवेल्लोकदिशामिह ॥ ६१ ॥ एकतो यस्य संकीर्णं, मुखं पृथुलमन्यत: । स मृदङ्गविशेषः स्यान्मुरजेति प्रसिद्धिभाक् ॥ ६२ ॥ यथैकस्मिन् खप्रतरे, भाविता मुरजाकृतिः । सर्वेष्वपि प्रतरेषु, तथा भाव्या दिगाकृतौ ॥६३ ॥ शकटो/स्थिता: किंचालोकव्यपेक्षया दिश: । तुण्डं तु शकटस्यास्य, रुचकोपरि भाव्यताम् ॥ ६४ ॥ रुचकस्योपरितनं, यत्प्रदेशचतुष्टयम् । विमलाया दिशस्तच्च, प्रोक्तमादितया जिनैः ॥ ६५ ॥ तत्समश्रेणिकैस्तावन्मितैर्जाता प्रदेशकैः । ऊर्ध्वलोकालोकगता, विमला दिगुदीरिता ॥६६॥ रुचकस्याधस्तनं यत्प्रदेशानां चतुष्टयम् । तत्तमाया दिश: प्रोक्तं, जिनैरादितया श्रुते ॥ ६ ॥ तन्मूला विमलातुल्या, किंत्वधोगामिनी तमा । तदिमे रुचकाकारे, चतुःप्रदेशविस्तृते ॥ ६८ ॥ द्वयोर्दयोर्दिशोरन्तश्छिन्नमुक्तावलीसमाः । एकप्रदेशा विदिशो, लोकालोकान्तसीमया ॥६९ ॥ दिश: स्युद्धिप्रदेशाढ्या, ड्युत्तरा रुचकोद्भवाः । विदिशोऽनुत्तरा एकप्रदेशा रूचकोद्भवाः ॥ ७० ॥ दिशोऽप्येता असंख्येयप्रदेशा लोकसीमया । अलोकापेक्षया सर्वाः, स्युरनन्तप्रदेशिकाः ॥७१॥ प्रत्येकामासां सर्वासां, दिशां सर्वे प्रदेशकाः । कृतयुग्ममिताः सन्ति, सिद्धान्तपरिभाषया ॥७२॥
तदुक्तमाचाराङ्गनिर्युक्तौ । सव्वा य हवंति कडजुम्मेत्ति ॥ कृतयुग्मादिस्वरूपं चैवम् । चतुष्केण ह्रियमाणश्चतुःशेषो हि यो भवेत् । अभावात् भागशेषस्य स ख्यातः कृतयुग्मकः ॥७३॥
तदुक्तं भगवत्यष्टादश शतकस्य चतुर्थीद्देशकवृत्तौ । कृतं सिद्धं पूर्ण ततः परस्य शशिसंज्ञान्तरस्याभावेन न त्वोज:प्रभृतिवदपूर्ण यत् युग्मं समराशिविशेषः तत् कृतयुग्ममिति ॥ चतुष्केण ह्रियमाणस्त्रिशेषस्त्र्योज उच्यते । द्विशेषो द्वापरयुग्मः, कल्योजश्चैकशेषकः ॥७४ ॥
तथा च भगवतीसूत्रे । गोयम ! जेणं रासीचउच्चगेणं अवहारेणं अवहीरमाणे अवहीरमाणे चउ पज्जवसिए से णं कडजुम्मे । एवं ति पज्जवसिए तेउए । दु पज्जवसिए दावरजुम्मे । एग
पज्जवसिए कलिओगे । इति ॥ यो मुलतोऽपि राशिः स्याच्चतुस्त्रिद्ध्येकरूपकः । सोऽपि ज्ञेयः कृतयुग्मत्र्योजादिनामधेयभाक् ॥ ७५ ॥