SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 152 युग्मिवर्जाश्च मनुजास्तिर्यञ्चः संज्यसंज्ञिन: । प्रत्येकं जायमानाः स्युमिथोऽष्टभवपूरकाः ॥ ६१ ॥ जघन्योत्कृष्टायुरुत्थचतुर्भङ्ग्यामपि स्फुटम् । भवान् कृत्वाऽष्ट नवमे, तेऽन्यं पर्यायमाप्नुयुः ॥ ६२ ॥ तथैव एव पृथ्व्यादिपञ्चके विकलत्रये । जायमानाश्चतुर्भङ्ग्यां, कुर्युः प्रत्येकमष्ट तान् ॥ ६३ ॥ तथा माद्याः सविकलास्तिर्यक्षु संज्यसंजिषु । नृष्वयुग्मिषु चोत्पद्यमाना भङ्गचतुष्टये ॥ ६४ ॥ पूरयन्ति भवानष्टौ स च पृथ्यादिकोऽसुमान् । नरतिर्यग्भवात्तस्मान्न पृथ्यादित्वमाप्नुयात् ॥ ६५ ॥ जघन्यादुत्कर्षतोऽपि, मनुष्या: पवनाग्निषु । उत्पद्यमाना दावेव, पूरयन्ति भवौ खलु ॥६६॥ यतो हि पवनाग्निभ्य, उद्वृत्तानां शरीरिणाम् । अनन्तरभवे नैव, नरेषूत्पत्तिसम्भवः ॥ ६ ॥ यथोक्तानामथ भवसंवेधानां यथागमम् । कालमानं विनिश्चेतुमाम्नायोऽयं वितन्यते ॥ ६८ ॥ जघन्यादान्तर्मुहूर्त्तमुत्कर्षात्पूर्वकोटिकाम् । स्थितिं बिभ्रद्याति तिर्यग, नरकेष्वखिलेष्वपि ॥ ६ ॥ तावदायुयुतेष्वेति, तेभ्यो मृत्वाऽपि नारकः । सहस्रारान्तदेवेष्वप्यसौ तादृक्स्थितिव्रजेत् ॥ ७० ॥ देवास्तेऽपीदृशायुष्केष्वेष्यायान्ति ततश्श्रुताः । असंख्यजीवी तिर्यक्तु, यातीशानान्तनाकिषु ॥ ७१ ॥ नरो मासपृथक्त्वायुर्धर्मां याति जघन्यतः । वंशादिषु क्ष्मासु षट्सु, वर्षपृथक्त्वजीवितः ॥ ७२ ॥ उत्कर्षात्पूर्वकोट्यायुर्यात्यसौ क्ष्मासु सप्तसु । आयान्त्युक्तस्थितिष्वेव, नृषूक्तनारका अपि ॥ ७३ ॥ ना जघन्यात् मासपृथक्त्वायुरा स्वयं व्रजेत् । ऊर्ध्वं त्वब्दपृथक्त्वायुर्याति यावदनुत्तरान् ॥ ७४ ॥ उत्कर्षात्तु त्रिपल्यायुः, स्वयं यावदेति सः । ऊर्ध्वं ततः पूर्वोकोट्यायुष्क एव स गच्छति ॥ ७५ ॥ तिर्यक् युग्मिनृतिर्यक्षु, त्वन्तर्मुहूर्तजीवित: । गच्छेज्जघन्यतो मासपृथक्त्वायुर्नरः पुनः ॥ ७६ ॥ उत्कर्षतः पूर्वकोटिमानायुष्कावुभावपि । असंख्यायुतिर्यसूत्पद्यते नाधिकायुषौ ॥७७ ॥ उक्तशेषाणां तु पूर्वापरयोर्भवयोः स्थितिः । गुरुर्लघुश्च ज्ञेया तज्ज्येष्ठान्यायुरपेक्षया ॥७८॥ एवं चविवक्षितभवप्राप्यभवयोः परमां स्थितिम् । लघ्वी वा भवसंख्यां च, जघन्यां वा गरीयसीम् ॥७९॥ स्वयं विभाव्य निष्टंक्य, विवक्षितशरीरिणाम् । भवसंवेधकालस्य, मानं ज्येष्ठमथावरम् ॥ ८० ॥ यथा गरिष्ठायुष्कस्य, मनुष्यस्यादिमक्षितौ । उत्कृष्टायु रकत्वं, लभमानस्य चासकृत् ॥ ८१ ॥ उत्कृष्टो भवसंवेधकाल: संकलितो भवेत् । चतुपूर्वकोटियुक्तचतुःसागरसंमितः ॥ ८२ ॥ द्वयोरुत्कृष्टायुषोस्तु, संवेधः स्याज्जघन्यतः । पूर्वकोटिसमधिकसागरोपमसंमितः ॥ ८३ ॥ उत्कृष्टायुर्नरलघुस्थितिनारकयोर्गुरुः । सोऽब्दायुतचतुष्काढ्यं, पूर्वकोटिचतुष्टयम् ॥ ८४ ॥ उत्कृष्टायुर्नरलघुस्थितिनारकयोलघुः । संवेधोऽब्दायुतयुतपूर्वकोटिमितो मतः ॥ ८५ ॥ जघन्यायुनरोत्कृष्टस्थितिनारकयोर्गुरुः । चतुर्मासपृथक्त्वाढ्यं, स स्याद्वार्धिचतुष्टयम् ॥८६॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy