SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 149 संज्ञिपञ्चेन्द्रितिर्यग्मनुष्याः सप्तमक्षितौ । सर्वोत्कृष्टपापकृत, उत्पद्यन्तेऽल्पकाश्च ते ॥ ३१ ॥ किञ्चिद्धीनहीनतरपाप्मान: प्रोद्भवन्ति च । षष्ट्यादिषु ते च भूरिभूरयः स्युर्यथोत्तरम् ॥ ३२ ॥ इति लघ्यल्पबहुता ॥ ३३ ॥ सर्वासु नारकाः स्तोकाः, पूर्वोत्तरापरोद्भवाः । असंख्येयगुणास्तेभ्यो, दक्षिणाशासमुद्भवाः ॥ ३३ ॥ पुष्पावकीर्णनरकावासा ह्यल्पा दिशां त्रये । ये सन्ति तेऽपि प्रायेण, संख्ययोजनविस्तृताः ॥ ३४ ॥ दक्षिणस्यां च पुष्पावकीर्णका बहवः स्मृताः । प्रायस्ते सन्त्यसंख्येययोजनायतविस्तृताः ॥ ३५ ॥ किं चभूम्ना कृष्णपाक्षिकाणां, दक्षिणस्यां यदुद्भवः । दिक्त्रयापेक्षयैतस्यां, भूयांसो नारकास्ततः ॥ ३६ ॥ इति दिगपेक्षयाऽल्पबहुता ॥ ३४ ॥ वनस्पतिज्येष्ठकायस्थितिमानं किलान्तरम् । एषां गरीयो विज्ञेयं, लघु चान्तर्मुहूर्तकम् ॥ ३७ ॥ इत्यन्तरम् ॥ ३५ ॥ नारकलोकनिरूपणमेवं, क्लृप्तमशेषविशेषविमुक्तम् ।। शेषमधोजगदुक्त्यधिकारे, किञ्चिदिहैव विशिष्य च वक्ष्ये ॥ ३८ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः ॥ काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्णोऽनवमः सुखेन नवमः सर्गो निसर्गोज्ज्वलः ॥ ३९ ॥ इति श्री लोकप्रकाशे नवमः सर्गः समाप्तः । अथ दशमः सर्गः । इदानीं भवसंवेधः, प्रागुद्दिष्टो निरुप्यते । तत्र ज्येष्ठकनिष्टायुश्चतुर्भङ्गी प्रपञ्च्यते ॥१॥ आद्य: प्राच्याग्र्यभवयोज्येष्ठमायुर्यदा भवेत् । भङ्गोऽन्यः प्राग्भवे ज्येष्ठमल्पिष्टं स्यात्परे भवे ॥२॥ तृतीयः प्राग्भवेऽल्पीयो, ज्येष्ठमायुर्भवे परे । आयुर्लघु दयोस्तुयो, भङ्गेवेषु चतुर्षथ ॥३॥ संज्ञी नरोऽथवा तिर्यक्, षट्स्वायनरकेषु वै । पृथक्पृथक् भवानष्टावुत्कर्षेण प्रपूरयेत् ॥ ४॥ . यथा संज्ञी नरस्तिर्यगुत्पन्नो नरके क्वचित् । ततो मृतो मनुष्ये वा, तिरश्चि वा ततः पुनः ॥५॥ तत्रैव नरके भूयो, मत्यै तिरश्चि वेति सः । भवानष्टौ समापूर्य, नवमे च भवे ततः ॥६॥ अवश्यमन्यपर्यायं, नरस्तिर्यगवाप्नुयात् । वक्ष्यमाणेष्वपि बुधैः, कार्यैवं भावना स्वयम् ॥७॥ तथैव भवनेशेषु, ज्योतिष्कव्यंतरेष्वपि । तिर्यग्नरौ किलाष्टासु, सौधर्मप्रभृतिधुषु ॥८॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy