________________
140
अम्बाम्बरीषशबलश्यामरौद्रोपरुद्रकाः । असिपत्रधनुःकुम्भा, महाकालश्च कालकः ॥ ४ ॥ वैतरणी वालुकश्च, महाघोषः खरस्वर: । एतेऽसुरनिकायान्तर्गताः पञ्चदशोदिताः ॥५॥ नीत्वोचं पातयत्यायो, नारकान् खण्डश: पर: । करोति भ्राष्ट्रपाकाहा॑न्, तृतीयोऽन्त्रहृदादिभित् ॥ ६॥ शातनादिकरस्तेषां, तुरीयः पञ्चमः पुन: । कुन्तादौ प्रोतकस्तेषां षष्ठोऽङ्गोपाङ्गभङ्गकृत् ॥७॥ अस्याकारपत्रयुक्तं, वनं सृजति सप्तमः । धनुर्मुक्तार्धचन्द्रादिबाणैर्विध्यति चाष्टमः ॥ ८॥ नवमः पाककृत्तेषां, कुम्भादौ दशम: पुन: । खण्डयित्वाऽसकृत् श्लक्ष्णमांसखण्डानि स्वादति ॥ ९ ॥ तान् कुण्डादौ पचत्येकादशश्च द्वादशः सृजेत् । नदी वैतरणी तप्तरक्तपूयादिपूरिताम् ॥ १० ॥ कदम्बपुष्पाद्याकारवालुकासु पचेत्परः । नश्यतस्तान् महाशब्दो, निरुणद्धि चतुर्दशः ॥ ११ ॥ आरोप्य शाल्मलीवृक्षं, वज्रकण्टकभीषणम् । खरस्वर: पञ्चदशः, समाकर्षति नारकान् ॥ १२ ॥ परमाधार्मिकास्ते च, सञ्चितानन्तपातका: । मृत्वाऽण्डगोलिकतयोत्पद्यन्तेऽत्यन्तदुःखिताः ॥ १३ ॥ यत्र सिन्धुः प्रविशति, नदी लवणवारिधिम् । योजनैर्दिशि याम्यायां, पञ्चपञ्चाशता तत: ॥ १४ ॥ अस्ति स्थलं वेदिकान्त:, प्रतिसन्तापदायकम् । प्रमाणतो योजनानि, सार्धानि द्वादशैव तत् ॥ १५ ॥ योजनानि त्रीणि सार्धान्यु धोऽत्र महोदधेः । सप्तचत्वारिंशदत्र, गुहाः सन्त्यतितामसाः ॥ १६ ॥ आद्यसंहननास्तासु, वसन्त्युरुपराक्रमाः । नरा जलचरा मद्यमांसस्त्रीभोगलोलुपाः ॥ १७ ॥ दुर्वर्णाः कठिनस्पर्शाः, भीषणा घोरदृष्टयः । अध्यर्घद्वादशकरदेहाः संख्येयजीविताः ॥ १८ ॥ तत्र रत्नदीपमस्ति, स्थलात् संतापदायकात् । वारिधौ योजनैरेकत्रिंशता भूरिमानवम् ॥ १९ ॥ घरट्टान् वाजिकांस्तेऽथ, मनुष्यास्तन्निवासिनः । लिम्पन्ति मद्यैर्मासैश्च, तेषु तानि क्षिपन्ति च ॥ २० ॥ मद्यमांसालाबुपात्रैः, प्रपूर्व वहनानि ते । गच्छन्ति जलधौ मद्यमांसैस्तान् लोभयन्ति च ॥ २१ ॥ मद्यमांसास्वादलुब्धास्ततस्तदनुपातिनः । निपतन्ति घरट्टेषु, क्रमात्ते जलमानुषाः ॥ २२ ॥ मांसानि वहिपक्वानि, जीर्णमद्यानि ते नराः । यावद्दिनानि दिवाणि, भुञ्जाना: सुखमासते ॥ २३ ॥ तावद् भटाः सुसन्नद्धाः, रत्नदीपनिवासिनः । संयोजितान् घट्टांस्तान्, वेष्टयन्ति समन्ततः ॥ २४ ॥ वर्षं यावद्धाहयन्ति, घरट्टानतिदुःसहान् । तथापि तेषामस्थीनि, न स्फुटन्ति. मनागपि ॥ २५ ॥ ते दारुणानि दुःखानि, सहमाना दुराशया: । प्रपीड्यमाना वर्षेण, म्रियन्तेऽत्यन्तदुर्भराः ॥ २६ ॥ अथाण्डगोलकांस्तेषां, जनास्ते रत्नकांक्षिणः । चमरीपुच्छवालाग्रैर्गुम्फित्वा कर्णयोर्द्धयोः ॥ २७ ॥ निबद्धय प्रविशन्त्यब्धौ, तानन्ये जलचारिणः । कुलीरतन्तुमीनाद्याः, प्रभवन्ति न बाधितुम् ॥ २८ ॥ इति महानिशीथचतुर्थाध्ययनेऽर्थतः ॥ पिशाचा भूतयक्षाश्च, राक्षसाः किन्नरा अपि । किंपुरुषा महोरगा, गन्धर्वा व्यन्तरा इमे ॥ २९ ॥