SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 134 तत्र च ३१ ॥ ॥ क्षेत्रार्या आर्यदेशोत्थास्ते सार्धा पञ्चविंशतिः । अङ्गा बङ्गाः कलिङ्गाश्च, मगधाः कुरुकोशलाः ।। २७ ।। काश्यः कुशार्त्ताः पञ्चाला, विदेहा मलयास्तथा । वत्साः सुराष्ट्राः शाण्डिल्या, वराटा वरणास्तथा ।। २८ ।। दशार्णा जङ्गला चेद्यः, सिन्धुसौवीरका अपि । भंग्यो वृत्ता: सूरसेनाः, कुणाला लाटसंज्ञकाः ॥ २९ ॥ केकयार्धमिमे सार्धपञ्चविंशतिरीरिताः । नामानि राजधानीनां ब्रवीम्येषु क्रमादथ ॥ ३० ॥ चम्पा तथा ताम्रलिप्ती, स्यात्काञ्चनपुरं पुरम् । राजगृहं गजपुरं, साकेतं च वराणसी ॥ शौर्यपुरं च कांपिल्यं, मिथिला भद्दिलं पुरम् । कौशाम्बी च द्वावती, नन्दिवत्साभिधे पुरे अच्छापुरं मृत्तिकावत्यहिच्छत्राभिधा पुरी । शुक्तिमती वीतभयं पापा माषपुरं पुरम् ॥ ३३ ॥ मथुरानगरी चैव, श्रावस्तीनगरी वरा । कोटिवर्षं श्वेताम्बिका, राजधान्यः क्रमादिमाः ॥ ३४ ॥ एष्वेवार्हच्चक्रिरामवासुदेवोद्भवो भवेत् । आर्यास्तत इमेऽन्ये च तदभावादनार्यकाः ॥ ३५ ॥ सूत्रकृताङ्गवृत्तौ च आर्यलक्षणमेवं उक्तम् — “धम्मोत्तिअक्खराइं जेसु वि सुमिणे न सुब्वंति ॥ विज्ञेयास्तत्र जात्यार्या, ये प्रशस्तेभ्यजातयः । उग्रभोगादिकुलजा:, कुलार्यास्ते प्रकीर्त्तिताः ॥ कर्मार्याः वास्त्रिकाः सौत्रिकाद्याः कार्पासिकादयः । शिल्पार्यास्तु तुन्नकारास्तन्तुवायादयोऽपि च ॥ ३७ ॥ भाषार्या येऽर्धमागध्या, भाषन्ते भाषयाऽत्र ते । ज्ञानदर्शनचारित्रार्यास्तु ज्ञानादिभिर्युताः ॥ ३८ ॥ अत्र भूयान् विस्तरोऽस्ति, स तु प्रज्ञापनादितः । विज्ञेयो विबुधैर्नेह, प्रोच्यते विस्तृतेर्भयात् ॥ ३९ ॥ इति भेदाः ॥ १ ॥ ३६ ॥ एषां तिर्यग् नरक्षेत्रावधि जन्मात्ययादिकम् । योजनानां दशशतीमधो न परतः पुनः ॥ ४० ॥ इति स्थानम् ॥ २ ॥ एषां पर्याप्तयः सर्वाः, पर्याप्तानां प्रकीर्त्तिताः । यथासम्भवमन्येषां प्राणाश्च निखिला अपि ॥ ४१ ॥ इति पर्याप्तयः ॥ ३ ॥ चतुर्दशयोनिलक्षाणां, एषां संमूच्छिमैः सह । द्वादश स्युः कुलकोट्यो, योनिर्विवृतसंवृता ॥ ४२ ॥ मिश्रा सचित्ताचित्तत्वात्, शीतोष्णत्वाच्च सा भवेत् । वंशपत्रा तथा शङ्खावर्ता कूर्मोन्नतापि च ॥ ४३ ॥ इतिद्वास्त्रयम् ॥ ४ । ५ । ६ ।। पल्योपमानां त्रितयमुत्कृष्टैषां भवस्थितिः । सा युग्मिनां परेषां तु, पूर्वकोटिः प्रकीर्तिता ॥ ४४ ॥ जघन्या नरगर्भस्य, स्थितिरान्तर्मुहूर्त्तिकी । उत्कृष्टाद्वादशाब्दानि, विज्ञेया मध्यमाऽपरा ॥ ४५ ॥ पित्तादिदूषित: पापी, कार्मणादिवशोऽथवा । द्वादशाब्दानि गर्भान्तस्तिष्ठेत् सिद्धनृपादिवत् ॥ ४६ ॥ चतुर्विंशतिवर्षा च, गर्भकायस्थितिर्नृणाम् । उत्कृष्टस्थितिगर्भस्य, मृत्वोत्पन्नस्य तत्र सा ।। ४७ ।। ३२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy