SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 122 इन्द्रगोपालिका सावा, गुल्मीगोमयकीटका: । चौरकीटाः धान्यकीटाः, पञ्चवर्णाश्च कुन्थवः ।। ६ ।। तृणकाष्ठफलाहाराः, पत्रवृन्ताशना अपि । इत्याद्यास्त्रीन्द्रियाः पर्याप्तापर्याप्ततया द्विधा ॥ ७॥ इति त्रीन्द्रियभेदाः । वृश्चिका ऊर्णनाभाश्च, भ्रमर्यो भ्रमरा अपि । कंसार्यो मशकास्तिड्डा, मक्षिका मधुमक्षिकाः ॥ ८ ॥ पतझ झिल्लिका दंशा:, खद्योता ढिङ्कणा अपि । रक्तपीतहरित्कृष्णचित्रपक्षाश्च कीटकाः ॥ ९ ॥ नन्द्यावर्ताश्च कपिलडोलाद्याश्चतुरिन्द्रियाः । भवन्ति तेऽपि द्विविधाः, पर्याप्तान्यतयाऽखिला : ॥ १० ॥ इति चतुरिन्द्रियभेदाः ॥ अथ स्थानम् ॥ ऊर्ध्वाधोलोकयोरेकदेशभागे भवन्ति ते । तिर्यग्लोके नदीकूपतटाकदीर्घिकादिषु ॥ ११ ॥ पाम्भोधिषु सर्वेषु, तथा नीराश्रयेषु च । षोढापि विकलाक्षाणां स्थानान्युक्तानि तात्त्विकैः ॥ उपपातात्समुद्घातान्निजस्थानादपि स्फुटम् । असंख्येयतमेभागे, ते लोकस्य प्रकीर्तिताः ॥ इति स्थानम् ॥ २ ॥ १२ ॥ १३ ॥ आहाराङ्गेन्द्रियोच्छ्वासभाषाख्या एषु पञ्च च । पर्याप्तयस्तथा प्राणाः, षट्सप्ताष्टौ यथाक्रमम् ॥ १४ ॥ चत्वारः स्थावरोक्तास्ते, जिव्हावाग्बलवृद्धितः । षड्द्धीन्द्रियेष्वथैकैकेन्द्रियवृद्धिस्ततो द्वयोः ।। १५ ।। इति पर्याप्तयः ॥ ३ ॥ लक्षद्धयं च योनीनामेषु प्रत्येकमिष्यते । लक्षाणि कुलकोटीनां, सप्ताष्ट नव च क्रमात् ।। १६ ।। इति योनिसंख्या कुल संख्या च ॥ ४-५ ॥ इति योनिकुलसंख्या ॥ विवृता योनिरेतेषां त्रिविधा सा प्रकीर्तिता । सचित्ताऽचित्तमिश्राख्या, भावना तत्र दर्श्यते || १७ || जीवद्गवादिदेहोत्थकृम्यादीनां सचित्तका । अचित्तकाष्ठाद्युत्पन्नघूणादीनामचित्ता ॥ १८ ॥ सचित्ताचित्तकाष्ठादिसंजातानां तु मिश्रका । उष्णा शीता च शीतोष्णेत्यपि सा त्रिविधा मता ॥ १९ ॥ इति योनिस्वरूपम् ॥ ६ ॥ दयक्षाणां द्वादशाब्दानि भवेज्ज्येष्ठा भवस्थिति: । त्र्यक्षाणां पुनरेकोनपञ्चाशदेव वासराः ॥ २० ॥ षण्मासाश्चतुरक्षाणां, जघन्याऽन्तर्मुहूर्त्तकम् । सान्तर्मुहूर्तोना त्वेषा, स्यात्पर्याप्ततया स्थितिः ॥ २१ ॥ इति भवस्थितिः ॥ ७ ॥ ओघतो विकलाक्षेषु, कायस्थितिरुरीकृता । संख्येयाब्दसहस्राणि, प्रत्येकं च तथा त्रिषु ॥ २२ ॥ पर्याप्तत्वे तु नवरं, द्व्यक्षकायस्थितिर्मता । संख्येयान्येव वर्षाणि श्रूयतां तत्र भावना ॥ २३ ॥ भवस्थितिद्धीन्द्रियाणामुत्कृष्टा द्वादशाब्दिकी । तादृग्निरन्तरकियत्भवादानादसौ भवेत् ॥ २४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy