SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 121 यस्यां स्यात् शुषिरं भूरि, तस्यां स्युर्भुरयोऽनिला: । घनप्राचुर्य च तेऽल्पास्तच्च प्रागेव भावितम् ॥ ३२२ ॥ स्युर्यदपि खातपूरितयुक्त्या प्रत्यग्धराधिका तदपि । प्रत्यगधोग्रामभुवां निम्नत्वादास्तवी शुषिरबहुता ॥ ३२३ ॥ वनानामल्पबहुता, भाव्याऽप्कायिकवबुधैः । तरूणां ह्यल्पबहुता, जलाल्पबहुतानुगा ॥ ३२४ ॥ सामान्यतोऽपि जीवानामल्पता बहुतापि च । वनाल्पबहुतापेक्षा, ह्यनन्ता एत एव यत् ॥ ३२५ ॥ इति दिगपेक्षयाऽल्पबहुता ॥ ३४ ॥ कायस्थितिर्या सूक्ष्माणां, प्रागुक्ता तन्मितं मतम् । सामान्यतो बादराणां, बादरत्वे किलान्तरम् ॥ ३२६ ॥ स्थूलक्ष्माम्भोऽग्निपवनप्रत्येकद्रुषु चान्तरम् । अनन्तकालो ज्येष्ठं स्याल्लघु चान्तर्मुहूर्त्तकम् ॥ ३२७ ॥ कालं निगोदेषु यत्तेऽनन्तं चान्तर्मुहूर्त्तकम् । स्थित्वा स्थूलक्ष्मादिभावं, पुनः केचिदवाप्नुयुः ॥ ३२८ ॥ बादरस्य निगोदस्यान्तरमुत्कर्षतो भवेत् । कालोऽसंख्यः पृथिव्यादिकायस्थितिमितश्च सः ॥ ३२९ ॥ सामान्यतः स्थूलवनकायत्वेऽप्येतदन्तरम् । जघन्यतस्तु सर्वेषामन्तर्मुहूर्तमेव तत् ॥ ३३० ॥ इत्यन्तरम् ॥ ३५ ॥ स्वरूपमेकेन्द्रियदेहिनां मया, धियाऽल्पया किञ्चिदिदं समुद्धृतम् । श्रुतादगाधादिव दुग्धवारिधेः जलं स्वचञ्च्वा शिशुना पतत्रिणा ॥ ३३१ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्री तेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गो निर्गलितार्थसार्थसुभग: पूर्णः सुखं पञ्चमः ॥ ३३२ ॥ ॥ इति श्री लोकप्रकाशे पञ्चमः सर्गः समाप्त: ॥ ॥ अथ षष्ठः सर्गः ॥ विकलान्यसमग्राणि, स्युर्येषामिन्द्रियाणि वै । विकलेन्द्रियसंज्ञास्ते, स्युढ़ित्रिचतुरिन्द्रियाः ॥१॥ तत्र प्रथमं भेदाः ॥ १ ॥ अन्तर्जा: कृमयो देधा, कुक्षिपायुसमुद्भवाः । विष्टाद्यमेधजा: कीटाः, काष्ठकीटा घुणाभिधाः ॥२॥ गण्डोला अलसा वंशीमुखा मातृवहा अपि । जलौकसः पूतरका, मेहरा 'जालका अपि ॥३॥ नानाशकाः शङ्कनकाः, कपईशुक्तिचन्दनाः । इत्याद्या दीन्द्रिया: पर्याप्तापर्याप्तया द्विधा ॥ ४ ॥ इति द्वीन्द्रियभेदाः । पीपिलिका बहुविधा, घृतेल्यश्चौपदेहिकाः । लिक्षा मर्कोटका यूका, गर्दभा मत्कुणादयः ॥ ५॥ १. जालकाभिधाः इतिपाठः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy