SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 95 इति जीवाभिगमाभिप्रायेण ॥ आचारांगनियुक्तिवृत्यभिप्रायेण तु–'दुविहे'त्यादि । त्रसा एव जीवा: त्रसजीवाः, लब्धिवसा: गतित्रसाश्च । तेजोवायू लब्ध्या वसौ इति । अन्ये च नारकादयः गतित्रसा: । इति तात्पर्यम् ॥ वनस्पतिश्च प्रत्येकः, साधारण इति द्विधा । सर्वेऽमी बादराः सूक्ष्मा, विना प्रत्येकभूरुहम् ॥ २७ ॥ एकादशैकेन्द्रिया स्युरेवं प्रत्येकसंयुताः । अपर्याप्ताश्च पर्याप्ता, एवं द्वाविंशतिः कृताः ॥ २८ ॥ तत्र क्ष्माम्भोऽग्निपवनाः, साधारणवनस्पतिः । एतेऽपर्याप्तपर्याप्ता, दशैवं सूक्ष्मदेहिनः ॥ २९ ॥ सूक्ष्मनामकर्मयोगाये, प्राप्ताः सूक्ष्मतामिह । चर्मचक्षुरगम्यास्ते, सूक्ष्माः पृथ्य्यादयः स्मृताः ॥ ३० ॥ सूक्ष्माः साधारणवनस्पतयो येऽत्र शंसिताः । ते च सूक्ष्मनिगोदा इत्युच्यन्ते श्रुतकोविदः ॥ ३१ ॥ अनन्तानामसुमतामेकसूक्ष्मनिगोदिनाम् । साधारणं शरीरं यत्, स निगोद इति स्मृतः ॥ ३२ ॥ तच्चैकं सर्वतद्वासिसम्बन्धि स्तिबुकाकृति । औदारिकं स्यात्प्रत्येकं, त्वेषां तैजसकामणे ॥ ३३ ॥ ते सहोच्छ्वासनिःश्वासाः, समं चाहारकारिणः । अनन्ता अतिसूक्ष्मेऽङ्गे, सहन्ते हन्त यातनाम् ॥ ३४ ॥ तथोक्तम्-“जं नरए नेरड्या, दुक्खं पाति गोअमा, तिक्खं । तं पुण 'निगोअजीवा, अणंतगुणियं वियाणाहि” ॥ सूक्ष्मा अनन्तजीवात्मका निगोदा भवन्ति भुवनेऽस्मिन् । पृथ्यादिसर्वजीवाः, संख्येयकसंमिता असंख्येयाः ॥ इति भगवतीवृत्तौ ॥ एभिः सूक्ष्मनिगोदैश्च, निचितोऽस्त्यखिलोऽपि हि । लोकोऽञ्जनचूर्णपूर्णसमुद्गवत्समन्ततः ॥ ३५ ॥ जीवाभिगमवृत्तौअसंख्येयैर्निगोदैश्च, स्यादेकः किल गोलकः । गोलकास्तेऽप्यसंख्येया, भवन्ति भुवनत्रये ॥ ३६ ॥ गोलकप्ररूपणा चैवम्षड्दिशं यत्र लोकः स्यात्तत्र संपूर्णगोलकः । निष्पद्यते तन्मध्ये च, स्यादुत्कृष्टपदं खलु ॥ ३७ ॥ भूम्यासन्नापवरककोणान्तिमप्रदेशकम् । देशोऽनुकुर्यात् त्रिदिशमलोकावरणेन यः ॥ ३८ ॥ तत्र खण्डस्य गोलस्य, निष्पत्तिः सकलस्य न । स्याज्जघन्यपदं तस्मिन्, स्पष्टमल्पैर्निगोदकैः ॥ ३९ ॥ लोकान्तर्यत्रकुत्रापि, संस्थित: स्यान्निगोदकः । एकोगुलासंख्यभागमितक्षेत्रावगाहनः ॥ ४० ॥ अन्येऽपि तत्रासंख्येयास्तावन्मात्रावगाहनाः । अन्योऽन्यानुप्रवेशेन, स्थितास्सन्ति निगोदकाः ॥४१॥ तत्रान्यापेक्षया प्राज्यैः, स्पृष्टं जीवप्रदेशकैः । विवक्षणीयमुत्कृष्टपदमेकप्रदेशकम् ॥ ४२ ॥ तस्यामेव निगोदावगाहनायां समन्ततः । अन्ये निगोदास्तिष्ठन्ति, प्रदेशवृद्धिहानितः ॥ ४३ ॥ १. निगोअमझे, इति पाठः २. वनस्पतरूपादानमापः, ताश्च स्तिबुकसंस्थाना इति निगोदा अपि तथा, यद्धा षट्स्वपि दिक्षु मध्यबिन्दो: समावगाहात् गोलकनिष्पत्तिः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy