SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७२ ] [ छन्दो० ३५० पूर्तिः अन्यमते ३ स्त्री-पद्मम् वैश्वदेवी-चन्द्रकान्ता स्रक्-माला (पिङ्गल:) मदः पुष्पम् मालती-वरतनुः चित्रा-मण्डूकी चञ्चला पक्ति:-अक्षरोपपदा प्रमुदितवदना-गौरी कलभाषिणी-अरविन्दकम् अभिमुखी-मृगचपला प्रमुदितवदना-चञ्चलाक्षी । सुन्दरं-मणिभूषणं, रमणीयम् शशिवदना-मुकुलिता तामरसं-कमलविलासिनी |१६ संगतं-पद्ममुखी, सुरता ४ कलिका-सोपानम् विभावरी-चसन्तचत्वरम् समुद्धरणं-सोपानकम् हरिविलसितम्-चपला मेघावली-वसन्ता कामुकी (सुगौः) सोमडकम् मधुकरिका-वज्रम् |१३ सुवक्त्रा-अचला जयानन्दं प्रवरललितम् ९ कामिनी-तरङ्गवती कुटिलगति:-नर्तकी १७ वंशपत्रपतितं-वंशदलम् १० रुक्मवती-चम्पकमाला नन्दिनी-कनकप्रभा, अतिशायिनी-यादवी रुक्मवती-सुभावा जयाः-सुमंगली हरिणी-वृषभललितम् कुमुदिनी-कुसुमसमुदिता कुटनं-भ्रमरः अवितथं-नकूटकं (जयदेवः) माला-प्रमिता त्वरितगतिः-लघुगतिः-चपला १८ काश्ची-वाचालकाञ्ची ११ श्रीः-सान्द्रपदम् १४ वसन्तः-नान्दीमुखी उज्जवलं-मालिका श्येनी-निःश्रेणिका वसन्ततिलका-उद्धर्पिणी उत्तरमालिका १२ वंशस्थ-वसन्तमअरी (सैतवः) निशा तारका वंशस्थं-अभ्रवंशा सिंहोन्नता-काश्यपः भङ्गी-विच्छित्तिः कलहंसः-द्रुतपदा वलना-लता |१९ मेघविस्फूर्जिता-रम्भा कलहंसः-मुखरम् धृति:-मणिकटकम् (स्वयम्भूः)वञ्चितं-विचितम् उज्ज्वलं-चपलनेत्रा स्खलितं-महिता २० मुद्रा-उज्ज्वलम् कुसुमविचित्रा-मदनविकारा कान्ता-वनमयूरः चित्रमाला-सुप्रभा कुसुमविचित्रा-गजलुलितम् कुटिलं-हंसश्येनी कामलता-उपमालिका कल्याणं-काश्चनम् १५ शशिकला-चन्द्रावर्ता २१ सिद्धिः-चित्रलता प्रियंवदा-मत्तकोकिलम् । (पिङ्गलः) रुचिरा-शशिवदना
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy