________________
छन्दो० ३५० पूर्तिः]
[. * श्री छन्दोऽनुशासनोपक्रमपूर्तिः * क्वचित्किञ्चिदनुसृत्य भवेन्मतान्तरमुपन्यस्तं नामान्तरमिति छन्दोरचनाकर्तृणामपरेषामभिप्रेतानि आख्यानान्तराणि दिदर्शयिषया बाहुल्यं केवलं भरतस्यैकस्यापि मतेनेति तनाम्नाऽन्यनाम्ना चान्यानि समुदितानि संग्रहितान्यत्राभिधानान्तराणि ।
अन्यनामनि यत्रोपलब्धो विशेषो लिखितः सोऽपि इति चिन्हे कृत्वान्तरे, भविष्यति च विदुषामेतदवलोकनेनापि "सकलप्रमाणपथावतीर्णच्छन्दोऽनुशासनप्रवणापरग्रन्थनवनीतास्पदत्वमस्य छन्दोऽनुशासनाभिगानस्य शास्त्रत्य ॥
भरतमते ३-केशा-धूः मुकुलं-वीथी
सुमुखी-द्रुतपादगतिः । मृगी-तडित् शफरिका-गिरा
७ कमलदलाक्षी-रुचिरमुखी मदना-रजनी ४-उष्णिक शिखा
द्रुतविलम्बित-हरिणप्लुतम् सुमुखी-ललिता कलिका-भोगवती भुजङ्गप्रयातम्-अप्रमेया विलासिनी-जया हरिविलसितं- द्रुत) गतिः स्रग्विणी-पद्मिनी समृद्धिः -पुण्यम् प्रमाणी-मत्तचेष्टितम् ९ नन्दिनी-मनोवती सुमतिः-भ्रमरी ५-भुजगशिशुसृता-मधुकरिका १० मालिनी-नान्दीमुखी विदग्धका-चागुरा पणव-कुवलयमाला ११ ऋषभगजविलसितं पङ्क्तिः -कुन्तलतन्वी ___(मन्सगाः इत्यपि) मत्तगजविलसितम् सती-शिखा
रुक्मवती-पुष्पसमृद्धिः १२ पृथ्वी-विलम्बितगतिः अभिमुखी-कमलमुखी ६-श्री रुचिरा (यत्यनियमे | मन्दाक्रान्ता-श्रीधरा रमणी-नलिनी
प्रत्यवबोधः) शशिवदना-मकरशीर्षा स्वागता-(भद्रिका) अपरवक्त्रम्
(अत्र चाङ्कस्थानानि छन्दोऽनुशासनप्रतिगतपृष्ठसूचकानि ज्ञेयानि । प्रथमनाम मूलप्रतिस्थं द्वितीयं च नाम भरतमुनिमान्यतानुसारं विज्ञेयम् । सं०)