________________
छन्दो० उप० पूर्तिः ]
२२. मदिरा-लताकुसुमम् २३. हंसगति : - महातरुणी
दयितम्
२४. मेघमाला - भङ्गा नीलालका (अर्धसमे) मालभारिणी
5 मार्मिक - सुभाषित 5
उपक्रान्तिश्छन्दसामकाराद्यनुक्रमेण नाऽत्राऽऽचीर्णा, यतो मूलमंत्र पाथक्येन मुद्रितमेव, उदाहरणची तु नैवेतादृशे प्रकरणे उपयोगिनीति न तत्राऽऽद्रियामहे, यदि च भविष्यति द्वितीयावृत्तौ सोपयोगिताऽस्याः, तामपि प्रकाशयिष्यामः ।
★ परस्वभावे रमणं विहाय,
नितम्बिनी (विषमे ) कलिका - मञ्जरी (पिङ्गलः)
[ ७३
रमस्व जीवाऽऽत्मगुणे शुभे त्वम् ॥
★ उद्वीक्षतेऽनुक्षणमात्मरूपं
स एव मार्गे प्रतिपन्न आत्मा ॥ ★ कर्माणूनां रसततिमशुभां
साम्यरूढः
क्षिणोति ॥
★ शुद्धं रूपं मंधु संसारक्षत्यै ॥
– पू० ध्यानस्थ-स्वर्गत आगमोद्धारकश्री- विरचित - सूक्त -संचयतः ।