SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ छन्दो० उप० पूर्तिः ] २२. मदिरा-लताकुसुमम् २३. हंसगति : - महातरुणी दयितम् २४. मेघमाला - भङ्गा नीलालका (अर्धसमे) मालभारिणी 5 मार्मिक - सुभाषित 5 उपक्रान्तिश्छन्दसामकाराद्यनुक्रमेण नाऽत्राऽऽचीर्णा, यतो मूलमंत्र पाथक्येन मुद्रितमेव, उदाहरणची तु नैवेतादृशे प्रकरणे उपयोगिनीति न तत्राऽऽद्रियामहे, यदि च भविष्यति द्वितीयावृत्तौ सोपयोगिताऽस्याः, तामपि प्रकाशयिष्यामः । ★ परस्वभावे रमणं विहाय, नितम्बिनी (विषमे ) कलिका - मञ्जरी (पिङ्गलः) [ ७३ रमस्व जीवाऽऽत्मगुणे शुभे त्वम् ॥ ★ उद्वीक्षतेऽनुक्षणमात्मरूपं स एव मार्गे प्रतिपन्न आत्मा ॥ ★ कर्माणूनां रसततिमशुभां साम्यरूढः क्षिणोति ॥ ★ शुद्धं रूपं मंधु संसारक्षत्यै ॥ – पू० ध्यानस्थ-स्वर्गत आगमोद्धारकश्री- विरचित - सूक्त -संचयतः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy