________________
XUSUNUYUNUOV*
MOASAGASSÁGASAASAASAASÁSAHAAHHHX श्री आगमोदारकाऽऽलेखित-प्रस्तावनासंग्रहस्वरूपे
आनन्दरत्नाकरे
अष्टमं रत्नं श्रीछन्दोऽनुशासन-ग्रन्थस्य
उपक्रमः MOMOMUMUNUNSYUMMMMMMMMUX
MMMMMMMMMMM*
॥ श्री गणधरेन्द्राय नमः ॥ ननु भोः सहृदयहृदयाऽऽलवालोद्गताऽनवद्यविद्याव्रततिफलयुगलाऽऽस्वादसतृष्णाऽन्तःकरणाः सहृदयाः निर्णीतचरमेतद् विद्वद्वन्दारकै: सर्वतन्त्रानुकूल्येन निबिडतर-जडिमाऽवष्टब्ध-मानसवृत्तिप्रातिकूल्येन यदुत “न तावते शब्दानुशासनाद
प्रतिमसुधारसायमानाऽनवद्यशब्दसृष्टिशर्वरीशायमानात्स्य:- शिवश्रीप्रदानपटुराविर्भवति अपेतपको बोधो, यथार्थवादिता तु न भवत्येव कथङ्कारमपि तमन्तरेण, आगमोऽप्येतदेव निवेदयति निर्णीतमोक्षगमनानामसुमतां "वयणविहत्तीइ कुसलो' इत्यादिना गतपापेनाऽऽलापेन ।
जातेऽपि च विभक्तिवचनाऽऽख्यातकृदादिवोधे यावन वेविदितः शब्दानां यथावल्लिङ्गविभागो न तावद्भवत्युत्तरणं मृषावादाख्यायाः पापव्याघ्यावसथायाः, आबालमनुभवसिद्धमिदं यदुत लिङ्गपरावर्त्तमात्रेणोद्भूतिः साक्षात् क्रोधकृशानो: श्रूयमाणेषु स्वाश्रितवचनेष्वप्रतिक्रिया। १०अवगतेऽप्येतस्मिन् । 'द्वितये १२पापपङ्कापहारशोधिविततये न भवति यावन्नाऽऽत्मायत्तीकृतम विकलविभावाऽनुभावव्यभिचार्याऽऽदिसंकलितस्वभाव-रसभावाभिधानरत्ननिधानं काव्यानुशासनं तावद्यथावद्वक्त्रायभिप्रेता १४ऽर्थबोधोऽपरबोधनं १५ च यथार्थतया नायक-प्रतिनायकादीनामभिप्रायक्रियादेः।
तद्यक्तमेव १ अतीता-ऽनाऽऽगत वर्तमानकालीनाऽतीन्द्रियाऽर्थ-ज्ञानसम्पन्नताऽऽदिप्रभावलब्ध-कलिकालसर्वज्ञत्वविरुदानां भगवतां क्रमेण श्रीसिद्धहेमाख्यं पाणिनीयाद्यखिलशब्दाऽनुशासन-यशस्तारागण-प्रभापटल-विकर्तनप्रभमनूनं १८त्रिमुन्यसमापितं १ समाप्तं शब्दानुशासनं, २ बालसुबोध्ययथावत्पृथग्ज्ञानकरणोपयोगिकरण 'मक्षराऽनुक्रमाऽऽक्रान्तयश:शरीरं लिङ्गानुशासनं, २२काव्यतद्धेतुस्वरूपगुणदोपरसादिस्वरूपविभावनापूर्वादर्शायमानमनुपम काव्यानुशासनं चेति त्रयस्याप्रतिमस्य श्रीमद्धेमचन्द्रप्रभूणां जगति २३रचनं ।