SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ छन्दो० ३५० ] परं यावन्नाधिजग्मे विदुषा २४शकलितशङ्कादो छन्दोऽनुशासन मनेकच्छन्दोविज्ञानपोपं न तावद्यथावदुच्चारः काव्यानां निर्दोषत्वाधानं च सम्पनीपद्यते, कौतस्कुती च २ छन्दोभङ्ग-विरतिप्रभृतिविवेकवाग्मिता तु ? तदवश्यमादरणीय मखण्डपण्डानुगत विचाराणां २८धीसाराणामेतदपि२६ ३०प्रागुदीरितानीरितानुशासनत्रयी वेति न तत्र काचन ३'विचारकणिका वेविद्यते २२विद्याव्रततिततिभूरुहां २३उज्झितमुहां २ स्वीकुर्वताम्हाम् । आविर्भावयितारश्चानवद्याऽनुशासनचतुष्काऽनुशासनाऽलंभविष्ण्वनुशासनचतुष्कस्य प्रसिद्धतमाः, जीवनवृत्तमपि च तत्रभवतां भगवतां न केनाप्यविदितमाबालगोपाङ्गनं ख्याततरं समासेने तरथाकरणे तु नैव ३"तस्य तथा समीहा६ शक्तिश्च, ४°प्रस्तुताऽपश्चिमानुशासनमानातिरेकतरस्य तस्य मध्यमतयाऽपि भावान्न ४२तत्रापि यत्नो, न च योग्योपि मादृशोऽयं जनस्तादृगितिहाससाधनहीनसाधनतया यथावत्तया। ____परं सत्लु भरत-जयदेव-पिङ्गलाऽऽदिपणीतेप्वनेकेष्वनवद्येषु छन्दोऽनुशासनेषु किमिति ४ २सुवामधुरीकारकरणमिव किमिव न बोमवीति हास्यास्पदमेतद्रचनमिति चतुरचक्रचेतसि च वा स्यात् ! नच तच्चतुरं विचक्षणचक्रवालशोभा-(चङ्गता) वहं, यतो ४४नेदृग्गुम्फ सुगमं वा तेष्वेकतरमपि । अन्यच्च तत्र तत्र केवलवेदोपयोगिच्छन्दोनुशासनेनाऽऽपादितं ४५तत्तद्विशेषोपयोगि, प्रस्तुतं केवल-लोकोपयोगि-च्छन्दोऽनुशासनसमर्थमाविर्भावयाञ्चक्रुराराध्यतममनुशासनम् । एतच्च निःशेषस्यास्यानुशासनस्याभ्यासाद्यथावत् स्यादवधारितं परमाऽऽद्यश्लोकेऽपि तावत् भगवद्भिः 'लोकोपयोगिनां वक्ष्ये, छन्दसामनुशासनम्' इत्युत्तरार्द्धन निदर्शितम् । शब्दाऽनुशासनादिभिः समानकर्तृकत्वं तूदाजहू : 'सिद्धशब्द-काव्यानुशासनः' इत्यनेन स्वयमेव भगवन्तः, दृब्धं चेदं श्रीमद्भिश्चौलुक्येश्वरे श्रीपरमाईतकुमारपाले मारिघोषडिण्डिमवादके शासति राज्यम् , यत उपलभ्यते तत्र तत्र श्रीसिद्धराजस्याऽस्य च राजर्षेः स्तुतिरुद्राहियमाणेति । अत्र चाऽध्यायाऽष्टकं प्रणीतं ४ प्रज्ञाऽवदातत्व ऽवज्ञातपुरन्दरगुरुभिस्तत्रादौ सज्ञाऽऽद्याऽध्याये द्वितीये च जाति शेष-जातिदण्डकानां छन्दांसि चत्वारि शतानि अधिकान्येकादशभिः, अत्र च क्षन्तव्यमागो दृष्टिदोषजं यत्सप्तनवत्यधिकशतद्वय्यतिक्रमेऽपिच्छन्दसा पुनश्चतुर्नवत्यधिकाच्छतमानादकारम्भो जातोऽस्ति । तृतीये चाऽध्यायेऽर्धसमवृत्तानि हरिणप्लूताद्यानि अतिरुचिराऽवसानानि वक्त्रप्रकरणं चाऽनुष्टुभिः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy