SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५४ ] | अध्या. परीक्षा उपाय . नोद्विजितव्यं च विदुपास्मात्, (स्मिन्) कचित्कटुकवचनावताराद् , यतो यदाऽन्यैरसमञ्जः 'सतराणि वाक्यानि देवगुरुसम्बन्धानि हास्योपजनकतयाऽऽख्यातानि तदा ४८कोऽन्यो भवेत्ताहशामृते उपाय एतादृशाद्ग्रन्थाऽऽविर्भावात्सरागसंयमिनां, भवति चाऽवज्ञानेऽपि परमाऽऽराध्यानां माध्यस्थ्ये सरागाणां मिथ्यात्वमनन्तानुबन्धिमूलं, नच शक्नोत्यवस्थातु तीव्रभक्तिरागरक्तः शान्ततयाऽबज्ञाने, श्रीमन्महावीरज्ञापितनिषेधेऽपि मध्ये उत्तरप्रत्युत्तरे कुर्वाणो 'गोशा लेन सर्वानुभूतिसुनक्षत्रमुनिपुङ्गवो यथा, भवत्येव च तथाविधेन 'गतमाध्यस्थ्येन वादिना वादसमारम्भे २ईदृश एव प्रसिद्धिः, अबलम्ब्य शासनोद्धाराऽऽदि स्यात्कर्त्तव्यमपि ५३तत् , नहि ५४वल्लभानितापि प्रजा सप्रजस्य राज्यस्य रक्षणाय न म्रियते युद्धादौ, रक्ष्यश्च युद्धादिप्रसङ्गवत्तथाविधवादसमाऽऽरम्भः इत्यलमतिप्रसङ्गेन । . केनापि कारणेनाऽवाच्येन श्रीमद्विहितानां ग्रन्थानामस्त्येवाऽल्पता । मुद्रणे चाऽस्या नाऽनेकान्युपलयभन्ते पुस्तकानि ग्रन्थस्य शोधनादौ घ, न ततस्तथाविधः समाऽऽयोगः, तथापि श्रीम कान्तिविजयमुनिपुङ्गवाहितान्मूलपुस्तकसमानादपि यथामति विधाय प्रयासमकारि शोधनमुद्धारश्च विहितोऽस्या जनमनोहारिण्याः श्रीमत्कृतेः, भवेच्चेत् म्खलितमत्र शोध्यं तत्रभवद्भिराधायाऽभिलापुके श्रीश्रमणसङ्घकृपां ५५समुद्रपर्यवसानमानन्दमादधानेऽभिधानतो महि ।) ''आषाढाऽसितपञ्चम्यां, नन्दादानन्दसाधुना ___ (१९६७) वसु-स्वादा --विवादे, सुरतेऽलेखि पावने ॥१॥" अध्यात्मप्राप्तिः कदा ? . गुरु आणाइ ठियस्स य, बज्झाणुट्टाणसुद्धचित्तस्स । अन्झप्पज्झाणम्मि वि, एगग्गत्तं समुल्लसइ ॥" -श्री अध्यात्ममतपरीक्षा गा. ७७
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy