SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १८] : [प्रस्ताषावहे नाशुभचित्तवृत्तीनां तत्तन्निमित्तापाये विलीयमानत्वप्रसिद्धिमुपजीव्य प्रस्तुतवृत्तिकत 'णां चित्तदोषे ज्ञातेऽपि महापुरुषत्वाऽध्यायातः ध्वन्यते। . ६०. 'तत्' पदेन पूर्वनिर्दिष्द्वेषाऽऽवेशपरामर्शोऽत्र । ६१. 'यथा-तथा' पदेनाऽत्रोमिमूलकाऽसम्बद्धाऽविचारितपदरचनासम्भवेनाऽत्राऽसङ्गतिप्रायहेतूपन्या साऽऽदिसूचनं ज्ञेयम् ।। ६२. सफलेषु निःश्रेयसेषु-उत्कृषकल्याणरूपेषु अभिलषणीयं यत् अव्ययपदं मोक्षरूपं तस्य योऽध्यारत्नत्रयो समाराधनरूपस्तस्याऽऽराधने कल्पः समर्थः यः कल्पः पर्युषणाकल्पाऽपराव्हदशाश्रुनस्कन्धीयाऽष्टमा. ऽध्ययनरूपकल्पसूत्रं, तस्य समग्रं-रहस्यरूपं यत् सत्त्वानां क्षामणं, तस्य प्राधान्यमुद्दिश्य स्वदोषाः परगुणाः ख्याप्यन्ते यत्रेति समाससङ्गतिरानुसारिणी विज्ञेया। ____ यस्मिन् हि पर्वाधिराजे सकलजीवानां क्षामणं मुख्यं तत्रैव परमपवित्रकल्पसूत्रप्रवणप्रसङ्गे भावेशमूलकाऽसम्बद्धप्रलापरूपसन्दर्भण सुप्रद्वेषसर्वोत्थान हि सर्वथा अनुचितमिति परमार्थः । "अन्यदिने कृतं पापं, पर्वदिने विछुट्यति । पर्वदिने कृतं पापं, वज्रलेपो भविष्यति ॥" -इति प्रथिता गाथाऽत्र स्मर्त्तव्या। . ६४. 'अपि'-पदं हि पर्वदिने कषायोदीरणस्यानौचित्यहेतुना सह पर्वदिनेऽनुचितकृत्यस्य दुरन्ततमत्वरूप हेतोरभ्युच्चयं निर्दिशति । ६५. 'एतत्'-पदेन पर्वदिनेषु कषायोदोरणाऽऽदिपूर्वोक्तहेतुपरामर्शः । ६६. 'परमभावे' जीवनशुद्धिगभूते परमार्थाऽऽलोचने अभिपतन्ति ये ते इति विशुद्धसलक्ष्यशालिना मितिभावः । ६७. श्रीपंचाशक प्रकरणे (पंचा० १७ गा० ११ वृत्तौ) समुपलभ्यते हीदम् । ६८. अत्र हि वृद्वेर्नियमस्याऽभाव इति मध्यमपदलोपिसमासविवक्षा कार्या, तेन सर्वेषामुत्सूत्रभाषकाणामान न्तसंसारो भवेदेवेति न नियम इति विज्ञेयम्।। १६. इयं हि गाथा आवश्यकनियुक्तौ (गा० ४३८) एवमुपलभ्यते, तथाहिः "दुम्भासिएण इक्कण, मरोई दुक्खसायरं पत्तो। भमिनो कोडाकोडिं, सागरसरिसरणामधेजारणं ।।" ७०. परमपूज्यत्वसूचकेनैतत्पदेन पूज्याऽऽचार्यहरिभद्रसूरीणां श्रीयुतमलय गिरिसूरीणां च परामर्शोऽत्र विज्ञयः। ७१. एते हि पदे श्री आवश्यकसूत्रीयप्रतिक्रमणाऽऽख्यचतुर्थाध्ययनगत "इच्छामि ठामि काउस्सगं जो मे देवसिप्रो" इति दैवसिकाऽतिचाराऽऽलोचनसूत्रगते विज्ञेये। ७२. अत्र च प्रकृतविषयसङ्गामकशैल्या विचार्य 'श्रीमावश्यकस्सत्रम्बन्धिन्यो' रित्यध्याहार्यम् । ७३. श्रीतंदुलवैचारिक (सू. १५) वृत्तौ एवं हि पाठ उपलभ्यते यत्: "xxx तथा श्रीवीरात् ५८४ वर्षे श्रीवा शमं पूर्व संहननचतुष्कं च गतमिति." .
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy