SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३८ [प्रस्तावनासंग्रहे प्रशस्तपरिणामानामविकलकारणतायां च तस्या आवश्यिकी सा ततः। साध्वीनां च स्वाचार". साध्वीनां दिवापि कर्षणम् , परं विहितयोगानामहत्येतत् कर्षणादि । उपेक्ष्या एव च हीनश्रद्धाना योगेषु, न ह्याऽऽप्तोपज्ञमेतद्य दुत ज्ञानकान्तोऽपि क्रियकान्तवद् "कान्तपदप्रदः, ४ आहाराऽशुद्धयाद्याऽऽलम्बनानि तु कूटान्येव सन्ति स्वाऽभिनिवेशित्वाऽऽख्या यकानि च, यतो नह्याऽऽदिष्टं केनापि यद्भक्षणीयमेतदन्यथा भविष्यति यज्ञनियुक्तानां मांसानदनवत्प्रत्य°पाय इति, प्रत्युत प्रायश्चित्तप्रतिपच्यादिना शोधनीयमाऽऽमतमाऽऽम्नायवद्भिः । नह्याऽऽम्नातमाऽऽप्ताऽऽगमे कुत्राप्यऽ 'योगं ज्ञानम् , अज्ञानं चाचार्यत्वादि, श्रीमतां वज्रस्वामिनां पदानुसारिणामप्ययोगित्वाद्वाचनाचार्यपदप्रार्थनाप्रतिहतिः श्रुता ५२चेदाऽऽवश्यकाऽनुयोगिभिरपि कथं तदा योगहीनत्वाऽऽलम्बनं श्रेयस्कामानां श्रेयसे विधेयम् । व्यतिक्रान्तेषु च अशीत्यधिकनवशतकेष्वन्दानां (९८०) श्रीमन्महावीरसत्केषु आनन्दपुरे वर्तमानशासनाधिपचैत्ये पुत्रमरणार्तस्य ध्रुवसेनस्य समाधये साधितं समक्षं सचिवादिपरिषदः समयोत्सवं तन्पुरो वाचनं, ततः प्रभृति सकलश्रमणसङ्घस्यान्वक्षं वाच्यते ५६उदूढयोगैमु. निभिः । अनियमस्तु कल्पसूत्रीययोगस्य नमस्कारवदाचीणे इति । अस्य च जातेष्वपि चूर्णिटीप्पणान्तर्वाच्यादिषु वाचकानां च न तथाविध आनन्दः प्रतिपयुषणं वाचने श्रवणे चापि, “न ह्यविस्तृतमाशु बोधयेदबोध"-मिति वितताऽऽदितः श्रीमद्भिस्तपागणसुरद्रमरक्षण वृतिप्रभधर्मसागरैत्तिरस्यदीपिका चानु अन्वर्थाऽदीपि शुभविजयपादैः,, सत्योरप्यनयोहवृत्त्योः प्राकृतबाहुल्यात् वादगहनत्वात् विस्तृतत्वाच्च कश्चिदाऽऽरब्धा महोपाध्यायश्रीविनयविजयगणिभिः सुबोधिकाऽभिधा वृत्तिः सम्प्रत्युपदीक्रियमाणा , समयश्वास्या अष्टादशीयो वैक्रमः शतकः । ५ शोभावहा स्यादेवेयं चेन्नात्र 'द्वषावेशपुष्टा स्यादुचस्ततिः तन्मूला च यथातथाऽर्थप्रथापरा क्वचित्क्वचिद्वाक्यपद्धतिः । नचोचितमेतत् पयुषणापर्वणि १२सकलनिःश्रेयसाभिलषणीयाऽव्ययपदाध्वारावनकल्पकल्पसमग्रसचक्षामणा प्रधानस्वदोषपरगुणख्यायिनि, ६ पर्वाहोबद्धकर्मणोऽपि दुरन्ततमत्वात् , न चासत्पक्षपोषणे खंडने चावितथस्यासंभाव्यमे "तत् , परमस्तु परम भावाभिपातुकानां श्रेयो मार्जनीयं च मध्यस्थतान्वितदृशा मध्यस्थैः । विवादस्थानानि तावदाचेलवयादीनि अमूनि मुख्यवृत्त्या द्वयोरपि पूज्ययोरनया रीत्या च, श्री धर्मसागरोपाध्यायाः"देवदृष्यापगमे सर्वेषां जिनानामाचेलक्यम् ।" श्री विनयविजयोपाध्यायाः
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy