________________
स्या० भा० प्र० टिप्पणी]
[२५ ११. बहुवचनान्तपूज्यशब्देनात्र मुख्यतः श्रीविजयसेनसूरीश्वराणां गौणभावेन च 'विजयहीरसूरीश्व
राणा'मपि परामर्शो विज्ञेयः ।। १२. 'पट्टक'शब्देनाऽत्र प्राचीनभाण्डागारेष्विदानीमुपलभ्यमानानां साधुमर्यादापट्टक-विहारपट्टक-क्षेत्रादेश
मर्यादापट्टकादीनां सङ्केतः पूज्यवर्यैः विहितोऽस्ति । १३. अत्र 'तत्' पदेन ग्रंथकर्त्तणां श्रीशुभविजयानां परामर्शः । १४. 'तत्' पदेनैतत्र गूर्जरदेशस्य सूचनमवगन्तव्यं प्रेक्षावद्भिः विद्वद्भिः । । १५. अत्र भाष्यशब्दप्रयोगः नहि ग्रन्थव्याख्याविशेषार्थपरकः, किन्तु भाषित बदितुं योग्याः-शक्या इति
विगृह्य उच्चारणाईत्वरुपार्थे भाष्यता'शब्दप्रयोगोऽवबोध्यः सम्यगधिगतशास्त्रतत्त्वमर्मज्ञैः समीक्षावद्भिः
विद्वद्भिः। १६. पदार्थानां भाषाप्रयोगाईत्वेनेति विज्ञेयम् । १७. श्रीसेनप्रभापराह्वात् प्रश्नोत्तरसमुच्चयाख्यग्रन्थादितिभावः ।। १८. सुखदुःख-शीतोष्ण-प्रियाप्रियादिद्वन्द्वैः दुःखहेतुभिः मुक्तस्य मोक्षापरपर्यायस्य परमपदस्य सूचकमिदं
पदम्।
जिनशासनना आराधकनी
उच्च मनोदशा "जैना ब्रुवन्ति जगती-सकलाऽसुमत्सु , मैत्र्या यदत्र भुवने दुरित न कोऽपि । भो ! सन्दधातु यदि चाकृत प्राक् तथापि , धर्मात् प्रणाश्य फलवेदनभाक् तु माऽस्तु ।। भावानुकम्पनयुता मनसा स्पृहन्ते , यन्मुच्यतां जगदिदं सकलाधभारात् । नास्तीह यद्यपि समस्त जनस्य मुक्तिः , सम्बन्धिजीवनपरोक्तिरिवेह योग्यम् ॥" ।
-पू० ध्यानस्थ स्व० आगममर्मज्ञ ____ आगमोद्धारकश्री रचित जैन गीता अ० १३ श्लोक २९--३०