SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २० ] [ प्रस्तावना संग्रहे प्रथनसंयुतैश्चन्द्रोदयाऽऽदिविरचनैर्मौलिकाऽऽचारनिष्ठताऽपसर्पणस्याऽसदनुबन्धिविरूपविकृतिमूलत्त्र द्विशेषणेन श्रीमद्भिः । ४३. वीतरागप्रभूणां भक्तिमहोत्सवेषु विविधगेयपूजासुन्दरकार्यक्रमोपपत्तिमात्रमेवाभिलक्ष्यते, इत्येतद्धि न वयैं, जिनभक्त: महार्थत्वात्, शासनानुराग, ढमूलतासम्पादनायैतत् विशेषणं सूचकमुपन्यस्तमस्ति । ४४. परम् = उत्कृष्टुं, अनिष्टुमिति शेषः । ४५. अविगीतः = अनिन्दितश्चासौ सिद्धान्तश्च तस्य प्रसाधने = विविधपठनपाठनाऽऽदिकार्यक्षमतारूपे, पटु = समर्थ, यत् ज्ञानं, तस्य दिवाकराणां श्रीमतां गणभृत्प्रभृतीनां सकलं यत् वाङमयं तस्य वितानस्य = समूहस्य विस्तारणाय लब्धः अवतारः येनेति विग्रहं विवक्ष्य श्रीदेवचन्द्रश्रेष्ठिनोऽपूर्वश्रुतभक्तिरूहनीया सुज्ञविवेकिभिः । ४६. स्ववप्ता = स्वजनक इत्यर्थः । ४७. सूचयित्वेत्यर्थः । ४८. निर्वीराणां = निर्वशानां धनस्य कररूपेण राजाऽऽदेयभागस्य मोचनं = मुत्कलनं, तथा अष्टादशदेशेषु य अमारिपटह, विहितौ च तौ उपदेशद्वारा निर्वीराधनमोच नाष्टादशदेशा मारिपटहौ चेति कर्मधारयं कृत्वा ताभ्यां लब्धं भाकल्पस्थायियशः शरीरं यैरिति व्युत्पत्तिरत्र गमनीया । ४९. सार्धत्रिकोटिमितग्रन्थानां प्रथनेन लक्षितं = अनुमापितं यत् सर्वज्ञावतारत्वं तेन वितीर्णं कलिकालसर्वज्ञबिरुदं येभ्य इति विग्रहः । ५०. ' ग्रन्थ' पदेनाsत्र रचनार्थक 'प्रथि' धातोर्मोलमर्थं लक्ष्यीकृत्य रचनार्थं विवक्ष्य 'श्लोक' रूपार्थस्य च लक्षयोपपत्तिः कार्या ततश्चात्र 'ग्रन्थ' पदस्य श्लोकार्थकत्वं ज्ञेयम् । ५१. अनवद्येन व्याकरण- काव्य- कोश- छन्दरूपविद्याचतुष्टयसम्बन्धिनवशास्त्ररचनारूपेण चातुर्विद्यविधानेनख्यातः ब्रह्मातिगप्रभावो येषां ते तथा ऽष्टादशदेशाधिपतेः कुमारपालक्ष्मापालस्य बोधनेन = धर्ममार्गगामित्वकरणेन स्मारितः सातिशयः मुनिगणः = अवध्याऽऽदिज्ञानसम्पन्न महर्षिगणः यैरिति समस्य द्वन्द्वं कृत्वाऽर्थसङ्गतिः कार्याः । ५२. एनम् = प्रकृतं श्रीवीतरागस्तोत्राख्यं ग्रन्थमिति सन्दर्भ सङ्गत्योहनीयम् । ५३. पुण्यतमाः = संस्कारधनसम्पन्नत्वेन पवित्रतमाः ये जनाः तेषां निवासेन तिरस्कृतः विबुधानां = देवानां आलय: = भूमिः य विबुधालय: = स्वर्गः येनेति व्युत्पत्तिरत्र करणीया । , ५४. परस्परं यः विरोधः स एव यः दुर्गन्ध तं बिभ्रती या वाणी तस्या वाचकाः = भाषकाः सुरगुरवः = नास्तिकाः, तेषां तिरस्कारिणा । भारतीप्राग्भारेण भूषितं यत् वदनं तदेव मलयः तस्मात् निःसृता अविरुद्धा या परमाऽऽगमानाम् उदितिः तस्य श्रवणस्य भाग्यमिति व्युत्पत्तिरर्थानुसारिणी कार्या । ५५. अन्यदर्शनीया ह्येवमामनन्ति यत् : भूतचतुष्टयवादिनास्तिकमतं त्रिबुधगुरुणा सुरगुरुणा बृहस्पतिना जगद्व्यामोहाय प्रकटितमित्यतः नास्तिकानां सुरगुरुपदेन व्याजस्तुतिरूपसंज्ञाऽत्र निर्दिष्टा विज्ञेया । ५६. विज्ञेय मित्यर्थः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy