________________
गीत स्तोत्र प्रस्ता. टि.]
[१९ ऽनुपलभ्यः दिगवलोकः प्रस्तुतमार्गसूचकदिशाया अवलोकः येषां तेषाम् , दिग्व्यामोहमूदानामि
त्यर्थः । २७. 'तत्' पदेन विवेकचक्षुषस्तदुद्घाटनस्य वा परामर्शो विज्ञेयः । २८. आरूढः सततं सञ्जातः यः अनार्यजनानां प्रबलो हि आसङ्ग = परिचयाऽऽदिः, तेन जातः प्रबलश्वासौ
अनार्याचारः, तस्य प्रभावो यस्मिन्निति मर्मार्थाऽनुसारं व्युत्पत्तिरूहनीयाऽत्र । २९. अनवगतः द्रव्य-भावाऽनुकम्पाप्रथने प्रत्यल:=समर्थः धर्ममार्गः यैः, तथा काम-स्नेह-दृष्टि रागरूप
मदिरया उन्मत्तैः विहिता ये अनेकदुर्गमविघ्नाः=धर्माराधनान्तरायाः, त एव सरित्प्लवः= नदीप्रवाहः, तस्योत्तरणायाधिगतं यत् शमसाम्राज्यं तस्य साधने सावधानं = तत्परं यत् सर्वसङ्गपरित्याग
महा-व्रताऽङ्गीकाराऽऽदि, तस्य विधानं = पालनादि इत्यन्वयगर्भः समासोऽत्र सम्यग् संगमनीयः । ३०. आरंभपरिग्रहाऽऽसक्ताः, प्रबलमोहमिथ्यात्वमदिराविह्वलान्तःकरणाः, अविरतिराक्षसीजग्धजीवस्वरूप
रमणतासतत्त्वाः इत्येवंभूताः मुनय इति विशेषणत्रयसङ्गतिः सम्यक् योजनीया । ३१. 'किञ्जल्क' पदेन पद्मपरागः केशराऽपरपर्यायोऽत्र विज्ञेयः । ३२. श्रुतेः = तेजसः कोशः =निधिरित्येवं सूर्यार्थवाचीदं पदं बोध्यम् । ३३. हुंडा=निकृष्ठा याऽवसर्पिणी तत्सत्को यः पञ्चमाऽरः स एव रजनी, तस्यां रजनीचरवदाऽऽचरमाणाश्च,
दुष्टम्लेच्छाऽऽदिभूमिपाश्च इत्येतादृशाः इत्यन्वयः । एतद्धि 'यत्याऽऽभास' पदविशेषणं शेयम् । ३४. दर्शनान्तरीयपूजापद्धत्यनुसारेण देवपूजायां ढौकितस्य, नैवेद्यादेः पूजाद्रव्यस्य वा प्रसादरूपेण भक्तभ्यः
प्रदीयमानं हि द्रव्यं 'शेषा' पदव्यवहार्यमत्र निर्दिश्य पूज्यवर्यैः कालाऽऽदिविषमाऽनुभावतः पुण्याउपकर्षाद्वा नष्टप्रायं बहप्रमाणमपि श्रतमत्यलपतरप्रमाणेऽवशिष्टमपि आराधकममक्षणामाराधकभाव
वृद्धयर्थमतीवोपयोगि, अत एव च यदवशिष्टं तदपि शेषा'वत् बहुमानाई मिति ध्वनितम् । ३५. शोभाप्रकर्षवाची अयं हि शब्दोऽत्र गमनीयः । ३६. एतद्धि असमा = अमाधारणा प्रभावना यत्रेति बिगृह्य 'उद्भावनायाः' विशेषणमवबोध्यम् । ३७. ऐदंयुगीनजनानामिति शेषः । ३८. मुग्धजनैरिति शेषः । ३९. यथावदस्पष्टलक्ष्यवतामुदरमात्रपूर्तिकृतां निरपेक्षानां ध्येयशून्यानां हि लोकानां परामर्शोऽत्र 'तुन्द
परिमृज' पदेन मार्मिकरूपेण विहितोऽस्ति । ४०. विविधरसमयनानाभोजनवस्तुविरचनप्रवणैः-जनप्रशंसास्पृहालुभिश्च जनैः जयपताकाग्रहणमिवाभिम
न्यते बाहुल्येनैतर्हितनयुगे विविधभोजनसमारंभेष्वेव कृतार्थताभासः । ४१. सत्त्व-धृति-साहसाऽऽदिसम्पाद्य यशस लोकैषणानुसारमर्थव्ययसाध्यविविधांग्लदेशीयवादित्रवादनशूरै
स्समहर्घत्वमधुना बहुलतया पामरजनैर्विहितमस्तीत्यतोऽत्र तत् कटाक्षितं पूज्यपादैरत्र । ४२. मतिवैभवेन स्वपरोपकारकृतौ शासनप्रोद्भासनाया प्रवृत्ति विहाय चक्षुर्मोहकविविधाऽशास्त्रीयदृश्य