SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १८ ] [ प्रस्तावनासंग्रहे १४. रोहणागिरिः खलु रत्नानां विविधजातिगुणसम्पन्नानां सुमहर्घाणां प्रभवभूमिरभिगीयते, तस्य चात्र चिन्तामणिसदृशदेवाधिष्ठित सप्रभाव महिम भ्राजिरत्नस्य प्रभवत्वेन निर्देशविधया पूज्याऽऽगमनदीष्णाः एवं सूचयन्ति यद् श्रुतज्ञानाऽऽगमपठनपाठनाऽऽदि महत्त्वपूर्णशक्तिविकासे प्रत्यलं, ततश्च चमत्कारास्तु वामकरलीलायमानाश्चागमधरस्य । एवञ्च आगमानां सर्वातिशायिमहत्त्वं ख्यापितम् । १५. अत्र स्पष्टनामाऽनिर्देशेऽपि सन्दर्भसङ्गतिवशतः पूज्यपादश्रीदेवद्धगरणीनां परामर्शः । अथवा योगशास्त्राऽऽदिमताऽनुसारं 'श्रीस्कन्दिलाचार्यपादैरपि पुस्तकारूढत्त्वं श्रुतस्य कारितमितिप्रसिद्धपक्षान्तरस्यापि सङग्रहार्थमनिर्दिष्टनाम्नैव 'पूज्यपादाः' इत्युल्लेखः कृतो भवेत् । १६. एतत्पदेन श्रुतस्य पुस्तकाऽऽरोहणप्रसङ्गे श्रुतधरगीतार्थसूरिपादानां सम्मीलनं पाश्र्चात्त्यानां पाठे शङ्काशङ कुव्यालोडनाऽक्षमत्वसूचकं ध्वनितम् । १७. तत्त्वज्ञानस्य या श्रीः तस्याः वलभी-वंशपंजररूपा छदिः तस्यां, अर्थात् श्रुतज्ञानस्य पुस्तका - Ssरोहणभूमित्वेनैदंयुगीनभव्यानां श्रुतज्ञानाधाररूपा हि सा नगरी 'वलभी' पदेन सान्वर्थं व्यज्यते । १८. विशसितं = कर्त्तितम् प्रबलस्य कर्मबलस्य = कर्मसैन्यस्य केतनं = ध्वजः येनेति विग्रहः । १९. अर्हाणां = योग्यानां एतेन गुर्वनुज्ञया धारणाऽऽदिशक्ति-परिणतिनैर्मल्य-विनीताऽऽदिगुणसम्पन्नानामेव पुस्तकानामुपयोग करणेऽधिकृतिरिति व्यज्यते । २०. अर्ह = योग्यं, संयमानुकूलमिति यावत । एतेन श्रुतज्ञानपठनादिव्याजेन गुर्वननुज्ञया मर्यादाविलोपेन वा मोहवृद्धिहेतुभूतसुन्दरमोहक-रूपरागाऽऽदिमत्पदार्थानां ज्ञानोपकरणव्याजेनाऽपि ग्रहणं न हि युक्तिमदिति पूज्यपादाss ममर्मज्ञसूरिपादाः सूचयन्ति । २१. श्रीमाँश्चासौ तत्त्वभूतानामर्थानां दीपने स्वरूपप्रकाशने दीप्तः = तेजस्वी यः प्रदीपस्तस्योपमा यस्यैतादृशश्वासौ तत्त्वार्थश्चेति व्युत्पत्तिरर्थानुसारिणी अत्र सङ्गच्छनीया । २२. सर्वदा = सर्वकालम् आशासनव्यवस्थां प्रभवति योऽसौ इत्येतादृशार्थेऽत्र 'सार्वदिक' पदं विज्ञेयम् । २३. परमार्थस्य = मोक्षसाधनारूपस्य यः पंथाः = रत्नत्रयीसमाराधनलक्षणः तत् प्रधानमवधारणं = 1 - निश्चयात्मकसङ्कल्पनं येषां तैरिति विग्रहोत्र समूहनीयः । २४. 'नाऽभविष्यवि' - त्यस्याप्रेतन 'चक्षुरूद्घाटन'- मित्यनेन सहाऽन्वयो विज्ञेयः । २५. सकलजन्तुजातस्याऽसाधारणसातस्य वितरणे वित्तं = निपुणं, पारमार्थिकतत्त्वप्रधानं च यदसाधारणाचरणम्, तस्यावगमनमवबोधस्तद्रूपज्योतिरन्तरा इति पदसङ्गतिर्विज्ञेया । २६. दुष्षमासमये उद्भूताः अनेके वाचालाः ये कुतीर्थिकाः तैर्वाचालितं = मुखरीकृतं यत् दिगन्तरालं, तेना
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy