________________
फफफफफफफफफफफफफफफफफफफ
फफफफफफफ
पूज्यागमोद्धारक श्रीलिखितप्रस्तावनाविषमपदार्थसूचिका
ग्रानन्द- लहरी - टिप्पणी
फफफफफफफफफफफ
२ श्रीवीतराग स्तोत्रोपक्रमः
फफफफफफफफफफफफफफफफ
१. सकलम् ऐहिकम आमुष्मिकं च हितं कुर्वन्ति ये ते इति व्युत्पत्तिरत्रात्रसेया, विशेषणं चेदं प्रयतते बोध्यम् ।
२. 'शब्द' कोशाधारेण 'नाग' शब्दः श्रेष्ठार्थवाची अप्यस्तीत्यतोऽत्र 'पुन्नाग' शब्दस्य पुरुषश्रेष्ठ त्यर्थोऽवगम्यः । ३. आध्यात्मिकहितसाधनप्रगुणानामेव ग्रन्थानां हितावहत्वद्योतनायेदं विशेषणमुपन्यस्तमस्ति । ४. असौष्ठवमित्यर्थः ।
५. तत एव = आगमस्तोमात्रगमादेव, इदं हि पदं अग्रेतन 'तथ्ये " "वतारः' पदेन सहान्वेयम् । ६. यतः = यस्माद्धेतोः ।
७. भत्र 'चावाप्त' पदस्य समस्तवाक्यान्त्यभागगत 'केवल' पदेन सह सम्बन्धः ।
८. प्रभूता = अतिप्रमाणा या प्रभुता = तीर्थकृन्नामकर्मविपाकजन्यैश्वर्यमहिमारूपा, तस्याः आस्पदरूपं यत् केवलं=केवलज्ञानमिति सङ्गतिरत्र कार्या ।
९. प्रकश्वासौ प्रभावस्तेन अति = अत्यर्थं अस्तमिताः कुमतैः तताः भतनवो ये कर्मणां प्रवेकानां = प्रवाहानां विस्तारकाः ये प्रवादाः = मतान्तराणि यैरिति विग्रहोsर्थानुसारी बोध्यः ।
१०. साहजिक तथा भव्यत्यादिवशेनोद्यमापन्नस्यापि गणभृत्संज्ञकर्मण उदयप्रक्षितत्वमत्र निदर्य पूज्या - गमोद्धार श्रीपादाः सकलद्वादशाङ्गोपनिषद्भूतत्रिपदीद्वाराऽऽगमरचनाया कुटुम्बतारणभावनालब्धजन्म गणभृत्कर्मोपहितत्वं व्यञ्जितवन्तः ।
११. अनन्यसाधारणा निश्शेषवस्तुव्रजे अवस्थिता ये अवाध्याः धर्माः तेषां दर्शने पटीयः = अतिनिपुणं यत् वचस्त्रितयं, तस्य रत्नत्रयसमा या अखंडज्योतिस्तद्द्वारेणेतिव्युत्पत्तिरर्थानुसारेणात्र विज्ञेया । १२. अत्र च श्रीमद्भिरा. मात्रता रैः सूरिभिः शब्दप्रयोगवैशिष्टये नाद्भुतार्थनिर्देशः कृतोऽस्ति, तथाहि :
अपश्चिमः=नास्ति पश्चिमः यस्मात् इति व्युत्पत्या चरम इत्यर्थः अतिशयानां यत् साम्राज्यं तस्य सार्वभौमः = सर्वदिगन्तव्यापिसाम्राज्यपतिः = चक्री, अर्थात् धर्मचक्री = तीर्थकर इत्यर्थः ।
एवं च अपश्चिमाश्वसौ. अतिशय साम्राज्यसार्वभौमश्च ेति कर्मधारयेण 'चरमतीर्थंकरे' त्यर्थाभिव्यक्तिरत्र शब्दवैशिष्ट्येन विहिता |