________________
१६]
[ प्रस्तावना संग्र
मनोवाक्कायजानां कृतादिभेदानां दुष्कृतानामपुनः क्रियान्त्रितं रत्नत्रितयगोचरमनुमन्येऽहं सुकृतमहदादीनामहच्चादिकमनुमोदयामि त्वां त्वत्फलभूतान् सिद्धाँस्त्वच्छासनरतान् मुनींस्त्वच्छासनं च शरणं प्रपद्ये, सर्वान् सच्चान् क्षमयामि क्षाम्यन्तु च तेऽस्तु च मैत्री तेषु आपरमपदावा तेव शरणं ममेति तेनुः शरणक्रियामतथामवितथामवितथवादाः ||१७||
अष्टादशे कठोरस्तवे शेषापरदेववैलक्षण्यं क्रोध लोभभयाक्रान्तजगद्वैलक्षण्यमेव प्रभोर्लक्षणं कृतलक्षणा निरचैषुः कृतलक्ष्णतया परं नैतत्संसारकाच कामलिपरितानामसुमतामायाति यथार्हं श्रद्धानगोचरे विना सम्यक्त्वाञ्जनम् ||१८||
एकोनविंशे आज्ञास्तवे पालनमेवाज्ञाया भगवद्ध्यानं निःश्रेयसकरं निग्रहानुग्रहकर्त्तृणां परेषां वर्धिन्येव संसारारण्यस्याज्ञा, विगतरागाणामाराधनम् अचिन्त्यमण्यादितो भवत्येवाभीष्टदं, पर्याया अपि पराज्ञाराधना, तदाराधनविराधननिबन्धनत्वान्निर्वाणानिर्वाणयोः, सा चाश्रवसंवरयोहेयोपादेयतारूपैव तदाराधकाश्च निर्वाणपथनिभृता अभूवन् भवन्ति भविष्यन्ति ॥ १९ ॥
विंशे आशीःस्तवे च त्वत्पादरजःकणा निवसन्तां मूर्ध्नि मम दृशौ क्षालयेतां मलमनक्षणभवं, लुठनैरस्तु किणावलिः प्रायश्चित्तमसेव्यप्रणामस्य, रोमाञ्चकण्टका असद्दर्शनवासनां तुदन्तु त्वदास्यपीयूषपानादस्तु मदीयलोचनाम्भोजानां निर्निमेषता, नेत्रे त्वदीयवदन लासिनी, करौ त्वदुपास्तितत्परौ, श्रोत्रे त्वद्गुणग्रहणपरे भवतः सदा, स्वस्त्यस्त्वेतस्यै वाण्यै या तत्रभवद्गुणावगाहप्रत्यग्रा ओमिति स्वीक्रियस्व यद्दासः प्रेष्यः सेवकः किङ्करोऽहं ते इति, इत्येवमनून प्रतिभाप्राग्भारवर्णनातिगं जगद्गुरुं वर्णयामासुस्तत्रभवन्तोऽत्रेति विज्ञापते ।। २० ।।
६५
एतत्पर्यवसाने यदुत न लब्धचरा आदर्शा अस्यानेके । न च शुद्धाः परमावश्यकं श्रद्धापीयूषपीनानां श्राद्धानामेतस्य पठनमिति " मुद्रणोपक्रमोद्भव आगसि मिथ्यादुष्कृतं प्रार्थयते सकलभ्रमण सङ्घसेवकः आनन्दान्धिरस्तु च लेखक पाठकमुद्रापकाध्येतॄणां श्रेयो निःश्रेयसपर्यवसानं बोधिवी जावाप्तिद्वारेति ।
सिन्ध्वृत्वङ्केन्दुमानेऽब्दे, (१९६७) पौष मास्यसि दले । पञ्चम्यां सुरतद्रङ्ग, श्रेयसेऽस्तु लिपीकृतः ॥
1