SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ [ प्रस्तावनासंग्रहे ३९. विदुषां सम्बन्धिना विधानविषयकानां योग्याऽयोग्यानां परीक्षणेन सम्यग विज्ञातं वाङमयं यैः एता दृशविद्भिः सह जातेन समागमेन उद्भवः यस्यैतादृशाऽऽनन्दरूपा नन्दिः, ४०. वक्रादितरः तत्प्रतिपक्षी सरल आशयो येषां तैः । ४१. शास्त्राभ्यासः अध्ययनपाठस्वरूपः, अनुयोगः पाठन-वाचनाऽऽदिरूषः; तयोरवसरे उदीर्णा उदयमापन्ना ___या प्रतिभा,तया विशुद्धा या बुद्धिस्तस्या आभोगः विस्तार इत्यर्थः । ४२. शुद्धेः-मानसिकऋजुताऽऽदिरूपायाः अभि-समन्तात् योगः प्राप्तिरित्यर्थः । ४३. ज्ञानरूपद्मस्योन्मूलने मातङ्गसमानां त्रिवर्गस्य विध्वंसने व्यग्राणाञ्च दर्पस्य अपाकरणं यस्मात् एतादृशे प्रकरणे इति सम्बन्धः । ४४. न अणुः-अनणु-महान् , सचाऽसौ-प्रभावः, स एव वाः-जलं, तस्य वारांनिधिः समुद्रस्तत्तुल्यात् । ४५. मनोहारिणा भद्रभरेण निर्जितः मोहाऽऽख्यमोषक (चौर) स्य उपद्रवो यैः, एतादृशाः श्रीहरिभद्राः । ४६. सर्वा चासौ विसंवादिनी निर्मूला च या स्वकल्पना, सैव शिल्पिरूपा, तेनैव निर्मितायाः ग्रन्थततेः वित नने प्रचारादिरूपे विज्ञाः पटिष्ठाः, अत एव अपगतलज्जाः ये दिगम्बराः तेषां मदस्य निर्मथने देव सूरिणा-सुरगुरुणा-बृहस्पतिना सह सख्यं येषां ते एतादृशा ये देवसूरयः । ४७. शब्दरत्नमहोदधावयं हि शब्दः श्रेष्ठत्वार्थसूचको निर्दिष्टोस्तीति। . ४८. गोचरातीतं अतिप्रमाणं निरवद्यं वत् चातुर्विद्यविधान, तस्मिन् विज्ञाः, अमारिपटहोद्घोषणया ख्या पितः अभयप्रदत्वगुणमहिमा यस्य एतादृशमहीपालकुमारपालरूपकुमुदस्य कौमुदीपतिः चन्द्रस्त्तत्तुल्या ये श्रीहेमचन्द्राचार्याः। ४९. पूर्वोक्त “पुरुषसिंहान्" इत्यस्य विशेषणमिदम् । ५०. आन्तरबहुमानवाची अयं शब्दो विज्ञेयः। । ५१. विपश्चितां वि तां=विदुषां वृन्दैः वेद्या या वर्यता श्रेष्ठता येषामिति विग्रहः । ५२. स्वामित्वमित्यर्थः । ५३. प्रतिहतः दूरं निरस्तः आत्मगुणानां पहनने-विघातकरणे प्रत्यलानां समर्थानां घातिकर्मणां निचयः येनेति विग्रहः । ५४. प्रशमामृते निमग्नः यः वदनेन्दुः, विकस्वराणामरविन्ददलानां प्रख्यं समानं यत् नयनद्वन्द्वं च ताभ्यां ज्ञापिता क्रोधादेस्तिरस्कृतिर्येनेति विग्रहः । ५५. बालानामज्ञजीवानां कमनीया या कामिनी तया शून्यो योऽङ्क-उत्सङ्कस्तेनानुमापितः स्मरस्य तिरस्कारः ... येन तमिति विग्रहः । ५६. द्विषतां शत्रूणां दारणाय क्लप्तानि यानि अस्त्राणि आयुधानि तेषामयोगेन असम्बन्धेन ख्यापितः दोषानां (रागादीनां)=प्लोषः समूलनाशः येन तमिति विग्रहः । ५७. अन्येषां कुदेवादीनाम् । ५८. परीक्षानिपुणा इत्यर्थः । ५९. श्लोकितं प्रशंसितं देवतत्त्वं यैः तथा अस्तोकः=बहुः यः श्लोकः प्रशंसा तदास्पदाश्च ये, ततश्चोभयो समास इति सङ्गतिरर्थानुरोधेन समीचीना प्रतिभाति । ६०. 'ख्यौ अदेवत्व०' इति सन्धिच्छेदः । ६१. असिद्धयादि-दोषा-घ्रातत्वदर्शनेन देवत्वस्य निषेधाय परेण प्रतिपादितौ मनुष्यत्वाऽसर्वज्ञत्वाख्यौ अदे वत्वदर्शकौ (हेतू) असम............निरस्य इत्यन्वयोऽत्र ज्ञेयः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy