________________
श्रीपञ्चाशकप्रस्तारि०]
[ १२५ ४०. यथा वादः कथनं तथा करणं सक्रियत्वं, एतेन लब्धा या कीर्तिरूपाया कन्याया बरणे वरा
स्वयंवरस्रक् येनेति । ४१. गुरूणां दीक्षादातृणां क्रमयोः चरणयोः सेवनया आसकलिता मूर्तिः यस्य तमिति । ४२. गर्हणा=निंदा अर्थात् निन्दास्पदत्वम् तस्याः कणेनाऽपि विसकलित विरहितमिति । ४३. देवादीनि यानि तत्त्वानि, तेषां त्रितयस्य याथार्थ्यस्य सत्यस्वरूपस्य अवधारणा=निश्चयस्तदेव
मूलं यस्येति। ४४. सावधानां=आज्ञाविरुद्धानां योगानां प्रवृत्तीनां जातः उज्मनस्य त्यागस्य संकल्पः यत्र तमिति । ४५. महान्ति च-सर्वविरतिरूपाणि तानि व्रतानि हिंसाविरमणादीनि, तान्येव धर्मेषु-ज्ञानिनिर्दिष्टेषु
विविधप्रकारेषु अग्र्यम्=श्रेष्ठमिति । ४६. मिथ्यात्वस्य मोहोदयावेशतः विपरीतासद्ग्राहस्य उच्चाटने शाकिनीरूपामिति । ४७. स्वान्तस्य चेतसः यः ध्धान्तः अज्ञानरूपान्धकारः, तस्य विध्वंसः विलयः, तदर्थ विभाकरः
सूर्यः, तस्य स्मृतिकरणे पटु-समर्थ तेनेति । ४८. सूक्ष्माः संक्षिप्ताः विवक्षावशादेतादृशपदप्रयोगोऽत्र । ४९. वितताः विस्तृताः । ५०. अनगाराः साधवः, इतरे च-गृहस्थाः, तेषां व्यवहारस्य वेदकः ज्ञापकः, तभावस्तत्ता तयेति । ५१. "आनन्दगणपति" पदेन पूज्यागमोद्धारकाचार्यप्रवरेण निजनामसूचनं विहितमस्त्यत्र । ५२. 'प्रदापितये ' त्यस्य प्राक्तनेन 'प्रेरणये !-त्यनेन सह सम्बन्धो विज्ञेयः । ५३. न उत्=उत्कर्षेण मुद्रितः प्रकाशं नीत इति, तस्य । ५४. श्रेष्ठामित्यर्थः । ५५. सहायतादानरूपामित्यर्थः । ५६. 'संसत् ' पदेनाऽत्र भावनगरीयश्रीजैनधर्मप्रसारकसभा सूचिताऽत्र । ५७. शास्त्राणि ये विदन्ति, तेषु वर्याः श्रेष्ठा इति ।