________________
१२४]
[ श्रीपञ्चाशक प्रस्थाटि. २३. भदाः-विद्वांसः, तेषु पुंगवाः श्रेष्ठाःभवादृशाः तैःन बुध्येतैतादृशमिति विग्रहः। अत्र 'भदपुङ्गव'
पदप्रयोगः मार्मिककाकुगों विज्ञेयः । २४. यथार्थस्य- यथाऽवस्थितस्य आख्यानं-निरुपणं, तेन ख्याता-विदिता ख्यातिः-आर्यात्व
रूपा यासां ता इति । २५. स्वस्य संयमवालिका नाविनां गुरुपदस्थितां प्रवत्तिनी मित्यर्थः । २६. आर्याछन्दसि निबद्धां तां गाथामित्यर्थः । २७. भट्टपुङ्गवस्य-विद्वश्रेष्ठस्य तस्य हरिभद्रपुरोहितस्य नोदनया-प्रेरणयेति । २८. प्रकरणाऽऽदीनां- तद्गाथाब्यावर्णितवस्तुनिरूपकलधुग्रन्थविशेषानां बोधेन-परिज्ञानेन बोध्या
इति ।
२९. परेषां अर्थः-उपकृतिरुपः, तस्य करणं, तस्मै धृतः कायःययेति । ३०. स्वस्यान्तः-चिहनं, तत्रस्थरागेन-हार्दिकप्रेम्णा रक्ता इति, याथार्थ्यनान्तरपरावृत्तितः
मौलिकप्रीतिवन्त इति । ३१. व्रतानि-महाव्रतानि अणुव्रतानि च, तान्येव धनं, तस्य पतिः तीर्थकृत् , तेन प्रवर्तितमिति । ३२. दीक्षाप्रदानादिस्वरुप इति परिशेषः । ३३. जातः अभिलाषायाः-संयमग्रहणस्वरुपाया अतिरेकःयेषामिति । ३४. तेषां-श्रीजिनभटसूरीणां सम्बन्धी च आवासः-वसनं, तेनालङ्कृतम्-शोभितमिति । ३५. उपाश्रयमिति । ३६. परस्पर विरोधेन-वदतोव्याधातादिरूपेण अनवरुद्ध-अव्याप्तमिति । ३७. पशुपदमत्रोपलक्षणेन प्राणिमात्रगमकं विज्ञेयम् । ततश्च समस्तप्राणिगणस्य रक्षणे निपुणमिति । ३८. यथार्थाः ये पदार्थाः, तेषां यः सार्थः, तस्य साधकमिति । ३९. अत्र=इहलोके अमुत्र-परलोके अनेकेषां अर्थितानां इच्छाविषयीभूतानां प्रेप्सा प्रकर्षण
लब्धुमिच्छा, तस्य प्रदाने पटुतया=कुशलतया प्राप्ता सुपर्वणां देवानां पृथ्वीरहस्य कल्पवृक्षस्य प्रसिद्धियेनेति ।