________________
ఆయనను ఉ
దయం నుండి సంయుక श्रीपूज्यपादागमोद्धारकाऽऽचार्यश्रीलिखितप्रस्तावना
विषमपदार्थसूचिका आनन्दलहरी-टिप्पणी
(श्रीयोगद्दिष्ट० उपोद्घातः) Haryay vaerrerrrrrrrrrrrrrrrrrrrrrrror १. अनवधृतः स्थिरीभूतो यः धिषणायाः बुद्धरधिगमः प्राप्तिः, तया अधरीकृता धिषणस्य बृह___ स्पतेः धिषणा=बुद्धिः यैरिति व्युत्पत्तिरत्र शब्दानुप्रासमिश्रितार्थगभीरस्यैतस्य पदस्य ज्ञेया। २. अमानं-मानरहितं यत् मानं-ज्ञानं, तस्य उन्मानं प्रमाणातीतं यत् वितरणं-दानं, तत्र चणं
निपुणमिति तात्पर्यगामी विग्रहोऽत्र बोध्यः । ३. अक्षतं अखंडं यथा स्यात्तथा, आदिश्चान्तश्चति आदितः अंतं यावत् ईक्षणीय अवलोकनयोग्य
मिति विग्रहः । ४. स्याद्वादः सापेक्षवादः तद्रूपो यो ज्योतिष्पतिः सूर्यः, तस्य प्रभायाः प्रचयः समूहः, तेनाऽवाप्तः अबाध बाधारहितं यथा स्यात्तथा बोध्यानां पदार्थानां प्रकरः यैरिति एकोऽशः ।
प्रतिहताश्च ते अनादिकालीना या शुभेतरा अशुभा चासौ वासना, तस्या अभिव्यअकानि यानि पशूनां वधः, अगम्यानां गम इत्यादीनि च तानि अनार्याणि कार्याणि तेषां कारणे-कारापणे बद्धकक्षाः ये जैमिनीयाः जैमिनीमतानुसारिणः, तथा अबाध्यानि-बाधितुमशक्यानि यानि प्रत्यक्षाऽऽदीनि प्रमाणानि तेषां प्रचयः-समूहः, तेन जायमाना या प्रमितिः ज्ञान तेन प्रचेयाः (धातूनामनेकार्थत्पात् 'चि' धातोरत्र ज्ञानपरकत्वं विवक्ष्य ) प्रकर्षेण ज्ञेयाः ये प्रमेयाः: सद्भूतपदार्थाः, तेषां समुदयस्यापन्हवे अपलापे प्रचुरः प्रेक्षायाः प्रसरो येषां ते श्रीज्यासादयश्च, तेषां गणाः समूहाः यैरिति तात्पर्यानुगामी अर्थानुसन्धानबललब्धजन्मा विग्रहो
ऽवबोध्यः । ५. परमं च तत् पदं च, तस्य प्रदाने पटुः क्षमः योऽबाधः=बाधारहितो यो बोधः, तस्य प्रेप्सवः=
प्रकर्षणाप्तुमिच्छवः तेषामिति । ६. न विद्यते खिलः विघ्नाऽवरोधः यत्रैतादृशश्चासौ योऽखिलः समस्तः बोधः=ज्ञानं, तद्रूपा या धुरा तत्र धौरेयाः धुरावहनसमर्थवृषभतुल्याः, तैः मान्येति विग्रहः ।