________________
UNUNUNUN
USISASSASSASSASSASSSÁSBANSASSİSAS ASOS ASSOSX श्रीआगमोद्धारकाऽऽलेखित-प्रस्तावनासंग्रहस्वरूपे
आनन्दरत्नाकरे
NICOOOOOOOOOOOK
नवमं रत्नं
श्रीजल्पकल्पलता-प्रस्तावना XMQMUMUHAMMAMMUAMMUSK विदितपूर्वमेतद्विदुषां समेपा' मपेतद्वेषपुषां 'हृद्गुहाऽऽहितधर्मधैर्यकेसरिकिशोरपोषाणां यत वैक्रमीये त्रयोदशे शतके 'निखिलखिलस्खलनाऽस्खलितबलप्राग्भारपुण्यसंभारभ्राजिष्णुभवनहतमारविकारसंचार-विधिवद्विधूतराज्यादिसमस्तसारनिकराऽनादिकालीनकर्मततिनिहतिप्रभप्रभावलब्ध- रमारामादिसङ्गव्यासक्तपारगतपुरुषोत्तमपशुपतिप्रभृतिलौकिकगणाऽय॑देवसंदोहा वितर्य-परमयोगिवेद्य-केवलावलोकनलम्पट-केवलविच्छीमज्जिनेन्द्रशासनानुसारिशासनश्रीपत्यास्थाने भास्करायितं श्रीमद्भि राशाम्बरपराभूतिसमर्पणप्रवणैर्यथार्थाभिधानैः श्रीदेवसूरिभिः ।
स्पष्टं चैतत् स्पष्टितगुर्वावली-बोधजातस्वान्तपरिकर्मणां'श्रीदेवसूरिरपरश्च जगत्प्रसिद्धो, वादीश्वरोऽस्त गुणचन्द्रमदोऽपि बाल्ये ॥१३॥ येनादित श्चतुरशीतिसुवादिवेलालब्धोल्लसज्जयरमामदकेलिशाली। वादावहे कुमुदचन्द्रदिगम्बरेन्द्रः, श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥१४॥
-इत्यादिविलोककाना मखिलविन्मतजोषकाणाम् । समजायन्तच श्रीसिद्धाधिपहृदरविन्दावासपद्मापरिवृढा वादाद्यगण्यलब्धिनिधानभूता लोके० समस्तसारेतरनिरीक्षणचणे वन्धतमचरणकमलाः श्रीमन्तोऽनेकवादविजयलब्धकीर्तिमुखरितदिक्चक्रवालवादिगजघटाविशरणनदीष्ण-शार्दूलशौर्यशरणशिष्यश्रेणिविस्फारितयशोनिचयाः अनेके शिष्या भुजिष्याः। प्रादुर्भूतश्च भाग्यवाःप्रवाहप्रोषितसद्बुद्धिकस्तूरिपरिमलानां "ब्राह्मणश्रमणं” इतिन्यायसत्यापनसादराणां १४ दिवसनाथालोकप्रसर इवोलूकानां द्विजातीनां मत्सरोऽनू नो । विवेकेक्षणक्षोदकः ।