________________
१७२
साम्यस्य माहात्म्यम्
योगसारः २/१७
निच्चं अवगणियमाणअवमाणो । मज्झत्थभावजुत्तो, सिद्धंतपवित्तचित्तंतो ॥३२॥ सज्झाणझाणनिरओ, निच्चं सुसमाहिसंठिओ जीव ! जड़ चिट्ठसि ता इहयं पि, निव्वुई किं च परलोए ? ॥३३॥ ' ॥१६॥ ( छाया - समशत्रुमित्रचित्तः, नित्यमपगणितमानापमान: । मध्यस्थभावयुक्तः, सिद्धान्तपवित्रचित्तान्तः ||३२|| स्वाध्यायध्याननिरतः, नित्यं सुसमाधिसंस्थितः जीव ! यदि तिष्ठसि तत इहापि, निर्वृतिः किञ्च परलोके ॥ ३३॥) अवतरणिका - पूर्वश्लोके साम्यतत्त्वस्य स्वरूपं दर्शितम् । अधुना तस्य माहात्म्यं दर्शयति -
मूलम् - अष्टाङ्गस्यापि योगस्य, सारभूतमिदं खलु ।
यतो यमादिव्यासोऽस्मिन् सर्वोऽप्यस्यैव हेतवे ॥१७॥ अन्वयः - अष्टाङ्गस्य योगस्य अपि इदं सारभूतं खलु, यतोऽस्मिन्सर्वोऽपि यमादिव्यासोऽस्यैव हेतवे (अस्ति) ॥१७॥
पद्मीया वृत्तिः अष्टाङ्गस्य अष्टौ - सङ्ख्याविशेषः, अङ्गानि-अवयवाः, अष्टावङ्गानि यस्य सोऽष्टाङ्गः, तस्य, योगस्य मोक्षेण योजकस्य, अपिशब्दों अन्याऽऽराधनायाः सारभूतं समत्वमस्त्येव, योगस्यापि सारभूतमिदमेवेति द्योतयति, इदं - समत्वम्, सारभूतम् - सार:- नवनीतम्, तस्येवेति सारभूतम्, खलुशब्द एवकारार्थः, यस्मात्कारणात्, अस्मिन् - योगे, सर्वः - निखिलः, अपिशब्दो न स्वल्पो, किन्तु सर्वोऽपीति द्योतयति, यमादिव्यासः यम:-प्रथमयोगाङ्गरूप आदौ यस्य સમાન ચિત્તવાળો, માન અને અપમાનને નહીં ગણનારો, મધ્યસ્થભાવવાળો, સિદ્ધાંતથી પવિત્ર મનવાળો, સ્વાધ્યાય અને ધ્યાનમાં રક્ત અને સારી સમાધિવાળો थर्धने रहे छे तो नहीं पए। शांति छे, परसोऽमां तो शुं अहेवुं ? (32, 33 )' (१६)
यतः
અવતરણિકા - પૂર્વેના શ્લોકમાં સામ્યરૂપી તત્ત્વનું સ્વરૂપ બતાવ્યું. હવે તેનું માહાત્મ્ય બતાવે છે –
શબ્દાર્થ - આઠ અંગવાળા યોગના પણ સારરૂપ આ સમતા છે, કેમકે આ योगमां यम वगेरेनो जघो विस्तार खेनी (समतानी) भाटे ४ छे. (१७)
१. यमादिर्व्यासो
-
FI