________________
योगसारः २१७ अष्टौ योगाङ्गानि
१७३ शेषयोगाङ्गादेरिति यमादिः, स चासौ व्यासः-विस्तारश्चेति यमादिव्यासः, अस्य - समत्वस्य, एव - न त्वन्यस्य, हेतवे - सिद्ध्यर्थम्, अस्तीत्यत्राध्याहार्यम् ।
या प्रवृत्तिर्मोक्षेण सह योजयति सा योग इति व्यवह्रियते । यदुक्तं महोपाध्यायश्रीयशोविजयगणिवरैर्योगलक्षणद्वात्रिंशिकायाम् - 'मोक्षेण योजनादेव योगो ह्यत्र निरुच्यते ।... ॥१०/१॥' योगस्याष्टावङ्गानि, तद्यथा - यमो नियम आसनं प्राणायामः प्रत्याहारो धारणा ध्यानं समाधिश्च । यदुक्तं पातञ्जलयोगसूत्रे - 'यम-नियमा-ऽऽसनप्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि ।' (२/२९) ध्यानदीपिकायामप्युक्तम् - 'यमनियमासनबन्धं प्राणायामेन्द्रियार्थसंवरणम् । ध्यानं ध्येयसमाधि योगाष्टाङ्गानि चेति भज ॥९८॥' एतेषां स्वरूपमेवं-अहिंसा-सत्यास्तेयब्रह्मचर्यापरिग्रहरूपो मनोवाक्कायसंयमो यमः । शौच-सन्तोष-तपश्चर्या-स्वाध्यायईश्वरप्रणिधानानि नियमरूपाणि । पद्मासन-वीरासनादीन्यासनानि । श्वासोच्छासगतिनिरोधः प्राणायामः । इन्द्रियाणां निरोधः प्रत्याहारः । ध्येये विकल्पपूर्वश्चित्तनिवेशो धारणा ।
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - જે પ્રવૃત્તિ મોક્ષ સાથે જોડે છે તે યોગ એ પ્રમાણે કહેવાય છે. મહોપાધ્યાય શ્રીયશોવિજયજીએ યોગલક્ષણ બત્રીસીમાં કહ્યું છે – 'मोक्षनी साथे लोवाथी ४ मही योग। डडेवाय छे. (१०/१) योगन। 16 अंगोछे. ते ॥ प्रभा - यम, नियम, आसन, प्रा॥याम, प्रत्याहार, पा२९॥, ध्यान अने समापि. पातंयोगसूत्रमा धुंछ - 'यम-नियम-मासन-प्र॥याम-प्रत्याहारघा२९।-ध्यान-समाधि - २॥ योगना मा अंगछ. (२/२८)' ध्यानहीपिडामा ५९ धुंछ - यम, नियम, आसन, प्राणायाम, इन्द्रियोना विषयाने 2441, ધ્યાન, ધ્યેય અને સમાધિ - યોગના આ આઠ અંગોને ભજ. (૯૮) એમનું સ્વરૂપ આ प्रभा छ - (१) हिंसा-सत्य-अस्तेय-ब्रह्मयय-परियड ३५ भन-वयन-यान संयम से यम छे. (२) पवित्रता, संतोष, त५५२यया, स्वाध्याय, ५२मात्मानु प्रणिधान से नियम३५ छ. (3) ५भासन, वीरासन वगेरे आसनो छे. (४) શ્વાસોચ્છવાસની ગતિનો વિરોધ કરવો એ પ્રાણાયામ છે. (૫) ઇન્દ્રિયોનો નિરોધ ४२वो, में प्रत्या॥२ . (६) ध्येयने विषे विध्यपूर्व यित्तने स्था५ ते ५॥२९॥ छे. (૭) ધ્યેયના આલંબનરૂપ પ્રત્યય, ધ્યાતા અને ધ્યેયની સાથે ચિત્તનો એકાગ્ર પ્રવાહ તે