________________
ज्ञानसारे त्यागाष्टकम्
७५
J
स्याऽप्यभावात्सम्यञ्चमुपयोगमात्मपरिणामरूपं ज्ञानमेव, पितरम् - भवभयादिरूपाऽपायादिभ्यः पालकत्वात्सकलेष्टप्रदत्वाच्च पातीति पितेति तादृशं परमार्थतः पितरम् धृतिम् - धृतिः सन्तोषः, प्राप्तेतराऽनीहा, यत्प्राप्तं तावतैव तृप्तिश्च विषयभोगोपभोगाला भेSप्यात्मनो ऽयमतारूपं स्वास्थ्यमिति यावत् । तां तद्रूपाम्.. अम्बाम् - मातरम्, सांसारिक मातृवत्संयमात्म कमज्जननपोषणादितत्परत्वाद्वस्तुतो जननीम् । अत्राऽपि निजमिति लिङ्गव्यत्ययेन सम्बध्यते । चः समुच्चये । धृतिर्हि संयमं जनयति, नहि कदाप्यवीरस्य विषयालाभे क्लिश्यतः संयमसिद्धिरिति बोध्यम् । " धृतिः सन्तोषः स्वास्थ्यं स्यादि " ति हैमः । श्रये - सेवे, यथा संयमात्मनो मम ताभ्यां लाल्यमानस्य पाश्यमानस्य च पोषो वृद्धिश्च स्याता मिति भावः | तत् - तस्मात्संयमात्मनो मम धृत्युपयोगरूपमातापित्रोराश्रयणाद्धेतोः, माम्- संयमात्मानं सांसारिकपुत्र सम्बन्धवत्त्वेनेष्टम् पितरौ -सांसारिकसम्बन्धाऽपेक्षया मातापितरौ, धुत्रम्निश्वयेन, विसृजतम् -त्यजतम्, परमार्थतस्तावेव पितरौ, सांसारिकौ तु तौ तदभावे मोहकरिगताविति वास्तवनिजमातापितृलाभे न्यासीभूत इव पुत्रः सांसारिकपितृभ्यां त्याज्यः । औचि त्यात्तथैव लोकव्यवहाराच । नहि लोके न्यासं कोऽपि स्वायत्ती करोतीति सम्प्रति निजपुत्ररूपेग मां न गणयतम् । मम धृत्यु - पयोगपुत्रत्वादिति निजपदेन धन्यते । गृहीत संयमस्य हि सांसारिकः सम्बन्धोऽकिञ्चित्करः, तस्याडवास्तवत्वात् तादृशसम्बन्धस्य भवाऽनुबन्धित्वेनाऽनिष्टत्वाच्च । एवं च संयमं गृहीत्वा
"
·
9
•