SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३५२ भद्रङ्करोदयाख्यव्याख्याविभूषिते बध-तथा, अन्येषाम्-साधुलिङ्गधारिणाम् सम्यग्ज्ञानशून्यानां दुःखगर्भमोहगर्भवैराग्यवताम् , चित्तम् , कुवैशग्यतः-कुत्सितं दुष्परिणामत्वाद्धेयं यद्वैराग्यं दुःखगर्भमोहगर्भात्मकविरतिस्तत्सद्धा. बादेतोः, लग्नालकम्-लग्नोदष्टोऽलर्को योगितः श्वा यं तादृशम् , "शुनको भषकः श्वा स्यादलर्कः स तु योगितः " इत्यमरः । रोगविशेषाकान्तेनोन्मत्तेन शुना दष्टो भ्रान्तचित्तो विरुद्धं चेष्टते तद्विषावेगात्तथा कुवैराग्यतोऽपीति कुवैराग्याच्चित्तं लग्नालमित्या-- शयः । परेषाम्-प्राकृतजनानाम् , अपिश्चाऽर्थे, चित्तम् , अबोधकृपपतितम्-अबोधो नितराम ज्ञानभेवोद्धर्तुमयोग्यत्वात्कूपं तत्र पतितम् , आस्ते-वर्त्तते च, यथा कूपपतितस्य स्वतो नोद्धारस्तथा निविडाज्ञानमग्नस्य न निस्तार इत्याशयः । तु हेतो, अत एव, स्वोकानाम्-अत्यल्पानाम् , तत्-चित्तम् , विकारभाररहितम्विकारो रागकुतर्क कुवैगग्य ऽज्ञानादिस्तस्य यो भारो गरिष्ठता तेन रहितं सत्, पूर्वपुण्यवशाच्छुद्धं सदित्यर्थः । ज्ञानपाराश्रितम्ज्ञानसारप्रतिपादिततत्वबोधसमग्रम् । न मनःशुद्धिं विना ज्ञानसाशवप्तिः, ज्ञानसाराश्रितमेव मनो विकारभाररहितमित्युभयथा. ऽप्यों बोध्यः। दुर्लभो ज्ञानसार इति. यावत् । एतेनाऽस्य माहात्म्यप्रकर्षः सूचितः । महानेव हि दुर्लभो भवतीति बोध्यम् । सपकाऽलङ्कारः ॥ १४ ॥ - शिष्यस्य प्रवर्तनाय ज्ञानमाराच्छेयोऽवाप्तिमाहबातोद्रेकविवेकतोरणततो धावल्यमातन्वति हद्दहे समयोचिते प्रमरति स्फीते च गीतध्वनौ ।
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy