SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे सर्वनयाश्रयणाऽष्टकम् ३२७ स्यु:-सन्ति, न तु भावमतिकाम्यन्ति, भावनिरूपणार्थमेव व्यापृ. तत्वात् । यो यो नयो यं यमर्थ प्रतिपादयति स वस्तुधर्मो भवत्येव, वस्तूनामनन्तधर्मात्मकत्वादित्याशयः : इति-नयप्रतिपादितानामर्थानां वस्तुस्वभावत्वाद मावे नयानां कृतविश्रमत्वा. द्धेतोः, चारित्रगुणलीन:-चारित्रस्य संयमस्य सर्वविरत्यात्मकस्य ये गुणाः क्रमशो गुणश्रेण्यारोहस्तत्र लीनः परायणः, संयमेनाss. त्मगुणपर्यायमर्जयितुं विहितोद्यमः साधुः, सर्वनयाश्रितः-सर्वानयानुक्तपकारानाश्रितः स्वीकृततदभिमतार्थः, अन्यथा वस्तुनः सर्वात्मना परिच्छेदासम्भवादिति भावः । स्यात्-भवेत् । नोकं नयमाश्रित्याऽपरस्य नयस्य निराकरणं युज्यते. सर्वेषां नयानां भाव एव विश्रामाद्वस्तुधर्मस्यैव निषेधाऽऽपल्या वस्तुयथार्थस्वरूपाऽनवगंमादुद्देश्याऽसिद्ध्या पत्तेः, वस्तुतत्त्वज्ञानमेव ह्युद्देश्यम् । तस्मात्सर्वन याश्रयणात्मकोऽनेकान्तवाद एव युक्तो नत्वेकान्तवादः, तेन वस्तुस्वरूपस्य सम्यगपरिच्छेदादित्याशयः। सर्वनयाऽभिमत धर्मपुरस्कारेण वस्तुपरिच्छेद एव सम्यग्ज्ञानमन्यन्मिथ्यात्वमिति निष्कर्षः । तत्रजिज्ञासानिवृत्तये सङ्केपतो नयस्वरूपमुच्यते । तथाहिनयो मूलतो द्विविधो द्रव्यास्तिकः पर्यायास्तिकश्च । द्रव्यं प्रधानं मत्वा प्रवर्त्तमानो द्रव्यास्तिकः, पर्यायं प्रधानं मत्वा प्रवर्तमानः पर्यायास्तिकः । पर्यायः क्रममाव्ययावद्रव्यभावी सहभावी याव. द्रव्यभावी च धर्मो बोध्यः । तत्र द्रव्यार्थिकस्त्रिविधो नैगमसमहः व्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा ऋजुसूत्रशब्दसमभिरूद्वैवम्भू. तभेदात् । द्रव्यास्तिको द्रव्यार्थिकश्वानर्थान्तरम् । पर्यायास्तिकः
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy