SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे तपोऽष्टकम् ३२१ ननु तपो दुःसहं न भवतु । न च तावता तत्र सुखं भवतीति सिद्धयति । एवं च तपः सुखमित्युक्ति ने सङ्गच्छत एवेति शिष्यतक विघटय नाह सदुपायप्रवृत्तानामुपेयमधुरत्वतः ज्ञानिनां नित्य मानन्दवृद्धिरेव तपस्विनाम् ॥ ४ ॥ सदुपायेत्यादि । सदुपायप्रवृत्तानाम्-सन् इष्टसाधको बलवदनिष्टाननुबन्धी कृतिसाध्यश्च य उपाय उपेयसाधनं तपःसंयमा. दिदश विधमुनिधर्मस्तत्र प्रवृत्तानां तत्पराणाम् , ज्ञानिनाम्-अनेनोपायेनेष्टोपेयसिद्धिरित्येवं सम्यग्ज्ञानवताम् , शुभफलकशुभानुष्ठान. परायणानामिदमत्र नान्तरीयकं दुःखमित्येवं ज्ञानसम्पन्नानामित्याशयः । अतएव, तपस्विनाम्-तपःप्रायश्चितादिकमाभ्यन्तरमनश. नादिकं ब ह्यं च कष्टात्मकमम्त्येषामिति तेषां तपसा फलसिद्धिरिति ज्ञात्वा तपःपरायणानां मुनीनाम् , उपेयमधुरत्वतः- उपेयस्य प्राप्यस्य मोक्षस्य मधुरत्वतः सुखातिशयात्मकत्वाद्धेतोः, नित्यम्सर्वदा सर्वत्र च तपसि, आनन्दवृद्धिः-आनन्दस्याऽऽत्मसुखानुभवस्य वृद्धिरुत्कर्ष एव, एषकारेण न तु कदापि दुःखानुभव इति लभ्यते। उपेयस्वेष्टतमत्वादुपायोऽपीष्टतम एव नान्तरीयकत्वा. दुत्कृष्टलाभोत्साहाचेत्युपायस्थ दुःखात्मकत्वेऽपि तत्र सुखमेव । नहीष्टं दुःख निमित्तमिति कष्टात्मकस्याऽपि सुखहेतुत्वं प्रयोजनव. शाकामिनां मानिनीपादपहारवदिति भावः ॥ ४ ॥ २१
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy