________________
३१०
भद्रङ्करो दयाख्यव्याख्या विभूषिते
मेकता में देनाऽवभासः, समापत्तिः - समापत्तिशब्दविषयः, प्रकीतितेति लिङ्गव्यत्ययेनान्वयः । नैतत्स्वमनीषिका, किन्तु तज्ज्ञरेक प्रकीर्तित इति प्रामाणिकत्वसूचनाय प्रोपसर्गः । यदुक्तम्- " ध्याता ध्येयं तथा ध्यानं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं क श्रद्धीयतां परेरिति ॥ २ ॥
अथ शिष्यप्रबोधार्थ समापत्तेः स्वरूपं लाभप्रकारं चाहमणावित्र प्रतिच्छाया समापत्तिः परात्मनः । क्षीणवृत्तौ भवेद् ध्यानादन्तरात्मनि निर्मले ॥ ३ ॥
मणाविवेत्यादि । क्षीणवृत्तौ क्षीणा संस्कारादिनाऽपगता वृत्तिर्मृदादिदूषित पदार्थवर्त्तनं यतस्तस्मिन् अनुपहते दोष जनकमृदादिसंसर्गरहिते चेत्यर्थः । अत एव निर्मले प्रसन्ने, स्वच्छ इत्यर्थः । एतेनाऽपि प्रतिच्छायाग्रहणयोग्यता सूचिता । असंस्कृते मणौ दोषात्प्रतिच्छायाया अपि विकलत्वादिति बोध्यम् । मणौस्फटिकादौ मणिपदवाच्ये, प्रतिच्छाया - सन्निहित पदार्थस्य प्रतिविम्बम्, तद्वर्णाद्युपरागश्व, सेव, ध्यानात् - एकाग्रसंवित्ते तो, क्षोणवृत्तौ क्षीणा नष्टा वृत्तिर्येयादितरत्र मनोव्यापारो यस्य तादृशे निर्विकल्प इत्यर्थः । अत एव निर्मले शुद्धे, विकल्पमलरहितवात्स्वस्वभावस्थे, अन्तरात्मनि - सम्यग्ज्ञानादिसम्पन्ने आत्मनि परात्मनः - परः परमो य आत्मा तस्य परमात्मनः सिद्धिमाप्तस्य क्षीणघातिकर्मणो वा जिनादेः, प्रतिच्छाया-अतिसन्निहितत्वाचमायारों पमूलस्तदं मेदप्रतिभासः समापत्तिः - सम्यगभेदप्रकारे
"
-
"
W
..