SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०८ भद्रङ्करोदयाख्यव्याख्याविभूषिते ॥ ध्यानाऽष्टकम् ॥ अथ नियागाजतया ध्यानाऽष्टकं विवक्षुरादौ शिष्यहृदयावर्जनाय सर्वविशुद्धस्य समापत्त्यात्मकस्य ध्यानस्य फलमाह ध्याता ध्येयं तथा ध्यानं त्रयं यस्यैकतां गतम् । सुनेरनन्यचित्तस्य तस्य दुःखं न विद्यते ॥१॥ - प्रध्यातेत्यादि । यस्य-यादृशस्योक्तभावपूजाप्तविशिष्टात्मवीर्यसम्पन्नस्य मुनेः, ध्याता-ध्यानप्रवृत्त आत्मा, ध्येयम्-ध्यानविषयोऽहंदादिः, तथा-पुनः, ध्यानम्-आत्मनो ध्येयविषयकः स्थिरोपयोगः, त्रयम्-उक्तं ध्यातृध्येयध्यानत्रिकम् , एकताम्एकस्याऽभिन्नस्य मावस्तामैकाग्र्यम् , तादात्म्यमित्यर्थः । अहंध्याते. मं ध्यायामीति विकल्पाभावादात्मनो दीपस्य प्रकाश्यप्रकाशकप्रकाशात्मकत्वात्स्वरूपमात्राऽवस्थानमिति यावत् । ध्येये मेदबुद्धे निरासादात्ममात्रावभासेनाऽमेदमिति निष्कर्षः । गतम्-प्राप्तम् । तदवस्थायां यात्ममात्रमवभासत इत्यात्मैव ध्याता ध्येयं क्रिया क्रियावतोरभेदाद् ध्यानं चेति बोध्यम् । तस्य-ताशस्य निर्विकस्पात्मनः, अत एव, अनन्यचित्तस्य-नास्त्यन्यस्मिंश्चित्तं चित्तवृत्ति यस्य तस्य तादृशस्य, ध्येयेऽप्यभेदादात्ममात्र विश्रान्तचित्तवृत्तेरि. त्यर्थः ।:मुनेः-भावितात्मनः साधोः, दुःखम्-भवनिमित्तः क्लेशः, न विद्यते-न भवति । यदुक्तम्-" तत्र कः शोकः को मोह एकत्वमनु पश्यत" इति “भिद्यते हृदयग्रंथि शिल छन्ते सर्वसंशयाः । क्षीयन्ते चाऽस्य कर्माणि तस्मिन् हृष्टे परावरे " इति च । ताशी
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy