SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते स्तेषां धर्मजनकत्वेनेष्टः, कदाचन-कालत्रयेऽपि, त्याज्य:-हेयः, न-नैव, स्याव-भवेत् । तद्धर्मस्य बहुभिः कृतत्वात् । अवश्यहेयक सः, सावद्यत्वाधुक्तिविरुद्धत्वाच्छ्यः परिपन्थित्वात् । एवञ्च लोकसंज्ञारतो हेयाहानं दोष इति सा त्याज्यैवेति सुठूक्तं " लोकसंज्ञारतो न स्यादि "ति । अत एव “ यद्यपि शुद्धमि " त्याद्युक्ति न केवलं, लौकिक श्रेयोऽर्थिनां कृते एव, किन्तु तदाश्रयणेऽनर्थोऽपि निःश्रेयसार्थिनामिति तात्पर्यम् ॥ ४ ॥ ___ननु स्तन्याद्यपकर्मस्वल्प एव प्रवृत्तो दृश्यते न बहव इति। बहुभिः कृतस्य करणे दोषोद्भावममनोज्ञमिति शिष्य शङ्कां निराकरिष्णुराहश्रेयोऽर्थिनो हि भ्यांसो लोके लोकोत्तरे न च।। स्तोका हि रत्नवणिजः स्तोकाश्च स्वात्मसाधकाः ॥ ५॥ श्रेय इत्यादि । हि-वस्तुतः, लोके-लोक विषये, लोकोत्तरेलोकादुत्तरः परः, परलोक इत्यर्थः, तद्विषये । उभयत्र विषयसप्तमी बोध्या । चः समुच्चये । श्रेयोऽर्थिन:-श्रेयसः कल्याणस्याऽर्थिनः प्रयोजनवन्तः, श्रेयःकामा इत्यर्थः । लौकिकाभ्युदयस्य पारलौकिकस्य श्रेयसश्चाऽर्थिन इति सारार्थः । उलक्षणत्वाच्च तादृश-- सामग्रीसमवधाने कृतश्रमास्तत्सम्पन्नाश्चेति बोध्यम् । नहीच्छामात्रेण कृतकृत्यता, इच्छायां सत्यामपि च न प्रवृत्तिः सर्वेषाम् , को वा न शु-मिच्छति । भूयांस:-अतिबहवः, न-नैव, लौकिक पारलौकिक-- 'योऽपिनोऽरुपा एव भवन्ति, नाशस्य हि श्रेयसोऽतिभूरिप्रयास--
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy