________________
ज्ञानसारे भवोद्वेगाष्टकम्
२३५
Sमूलचूलं पूरितत्वात्तत्सम्बन्धि यत्मात्रं भाजनं तस्य धरतीति घरों धारकः, तैलपात्रोद्वाहक इत्यर्थः । तथा, यथा-येन प्रकारेण, राधावेधोद्यतः- राधायाः स्तम्भशिरसि स्थापिताया अधोभ्रमच्चकाष्टकान्तरिताया दारुमयपुत्तलिकाया वेधोऽघस्तैलपात्रे राधाप्रतिबिम्बदत्तदृष्टिनाऽधोमुखेन सता लक्ष्यं साधयित्वा धनुर्मुक्तेन बाणेन भ्रमच्चक्राष्टकमध्यान्निर्गत्य राधावामाक्षि वेधनम्, तत्रोद्यतो व्यापृतो धानुष्कः, क्रियासु तैलपात्रोद्वहनक्रियासु राधावेधक्रियासु पक्षे चारित्राराधनात्मक क्रियासु च, अनन्यचित्तः - अविद्यमानोSन्यो विधीयमानक्रियाभिन्नो विषयश्चित्ते यस्य स तादृशः, तदेकचित्त इत्यर्थः । स्याद् - भवेत्, तथा तेन प्रकारेण, भवभीतःउक्तप्रकारादतिदरुणाद्भवान्मतः मुनिः- ज्ञानी, क्रियास्वनन्यचित्तः स्यादिति सम्बध्यते । विविधेषु चित्तविक्षेपसाधनेषु विषयेषु सत्स्वपीतिशेषः । भयाद्धि तत्राणोपाये एकतानता भवतीति यावत् । तत्सुष्ठुक्तं " तस्य सन्तरणोपायं सर्वयत्नेन काङ्क्षती " ति भावः । तैलपात्रधरदृष्टान्तश्चेत्थम् - कस्मैचिदपराधिने राज्ञा मृत्युदण्ड आदिष्टः । अपराधिना प्रार्थितश्च यदि त्वं तैलपूर्णपात्रं करे धृत्वा तैलबिन्दूनपातयन्नेव नगरे भ्रान्त्वा ममाग्रे यथास्थितं स्थापयसि तदा ते वधान्मुक्तिरिति नृपोऽनुजमाह । स च प्राणभयात्तथेति प्रतिपद्य तथानुष्ठितवान् तैलबिन्दु र्यथा न पतेदिति स तैलंपात्रैकचित्तो नगरे भ्रान्त्वा नृपस्य पुरतो यथाभृतं तैलपात्रं स्थापयामास । तदानीं च नगरे जायमानं विविधं नृत्यगीतादिकं तैलपात्रै कचित्तत्वान्न किञ्चिदपि विवेद । तदेवं भयात्तस्यैकचित्तता यथा तथा
"
-