________________
ज्ञानसारे कर्मविपाकचिन्तनाऽष्टकम्
२१९.
साघनीयो यथाऽन्तरेव सर्वाः समृद्धयोऽवभासेरन्निति भावः ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवर श्रीयशोभद्रविजयजीगणिवर शिष्यपन्यास श्री शुभङ्कर विजयगणि विरनितायां भद्रकरोदयाख्यायां व्याख्यायां सर्वसमृद्धयष्टकं नामविंशतितमाऽष्टकम् ॥ २० ॥
॥ कर्मविपाकचिन्तनाऽष्टकम् ॥
यदुक्तं " सिद्धयोगस्ये ' ति, तत्र मुनिनाऽपि लोकिक सुखदुःखयोर स्वस्थेन न कोऽपि योगः साध्यः । स्वास्थ्ये च कर्म विपाकचिन्तनं सहकारीति शिष्यप्रबोधार्थ कर्मविपाक चिन्तनाऽष्टकं विवक्षुरादौ स्वास्थ्यमेवोपदिशन्नाह
―
दुःखं प्राप्य न दीनः स्यात्सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य जानन् परवशं जगत् 11 2 11
दुःखमित्यादि । मुनिः - सम्यक्त्वसम्पन्नः साधुः, जगत्तात्स्थ्यात्ताच्छब्द्यमिति जगज्जन्तुजातम्, कर्मविपाकस्यकर्मणां ज्ञानावरणीय. दीनां शुभाशुभात्मकानां कर्मपदवाच्यानां तज्जन्यत्वात्तत्सम्बन्धीत्यर्थः । यो विपाकः परिणामः, फलजनकत्वेनोदय इत्यर्थः । तस्य, परवशम् - पराधीनम्, यादृशफलजनककर्मोदयस्ता दृशमेव फलं सुखं वा दुःखं वा न तु स्वाधीनम्, अन्यथा सर्वः सुख्येव भवेदिति भावः । तन्त्राऽऽयत्तवशाऽधीनच्छन्दवन्तः परात्परे " इति हैमः । जानन् - श्रुताद्यभ्यासलब्ध
66