________________
शानसारे निर्भयाऽष्टकम्
तानवम्-मयं लौकिकसुखाद्यपहारदुःखाऽऽगमादिशश्या बाय. माना भीतिस्तस्य या प्रान्ति मिथ्यामतिः, तादृशं भयं प्रम एक, अनित्यतयाऽनिष्टानुबन्धितया च लौकिकसुखादेयतयाऽऽत्मनश्च शुद्धच्चिदानन्दात्मकतया कुतोऽपि दुःखाबसम्भवाच । नहि यद्धवं तदपहारशङ्कया कोऽपि बिभेति, न वा शाश्वताऽखण्डानन्दात्मकस्य दुःखावसर इति बोध्यम् । तादृशभ्रान्तिपयुका या क्रान्तिस्ताइनमयात्राणार्थविहितमहारम्भादिश्रमजन्यः खेदस्तस्या यः सन्तानः पुनः पुनः प्रादुर्भावात्परम्परा तस्य तानवमाता। यद्वा भयमुक्त. अंकारम् , तच्च, भ्रान्ति विषयेषु वस्तुतो दुःखनिमित्तेषु सुखजनकत्वज्ञानम् , सा च, कलान्ति महारम्भपरिग्रहादिश्रमजन्यः खेदः, सा च, तेषां सन्तानस्य तानवम् । “ तनुः काये कृशेऽल्पेचे " त्यमरः । किन-काक्वाऽपित्ववश्यमेव, भवतीति शेषः । यो हि विषयव्यासङ्गं विहाय स्वभावमग्नो भवति, स क्रमशो निर्भयो भवतीति सारार्थः । मध्यस्थो हि विवेकी विषयान् विहाय स्वभाव एवं रमते । ततश्च तस्य न कुतोऽपि भयादि, तद्धे तो विषयाऽपे. साया एवाऽभावात् । प्रत्युत स्वभावमग्नतया निर्भयो निराकुलम स भवतीति तादृशनिर्भयत्वलामा मध्यस्थेन विवेकिना मान्यमिति भावः ॥ १ ॥ . शिष्यमनःसमाधानार्थ भवसौख्यं विगीय निर्भयमुखश्रेष्ठत्वमाह___भवसौख्येन किं भूरिभयज्वलनभस्मना ।. . ...सदा भयोज्झितज्ञानसुखमेव विशिष्यते ॥२॥