SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ज्ञानवारे मध्यस्थाSष्टकम् १७७ " सइत्यादिकारि कृत्रिमं विषम् उपलक्षणत्वात्तादृशं गुटिकौषषादिकं च तदस्त्यस्येति चारी गुटिकादिप्रयोगतो वृषभादिरूपं प्राप्तो जनः । तस्य यत्सञ्जीवन्यास्तदाख्यौषधिविशेषस्य तादृशचारपरिणामनाशपूर्वकपूर्वश्वरूपसम्पादकस्य चारश्चारणं भक्षणं तद्रूपो यो न्यायो दृष्टान्तस्तदाश्रित्येति यलोपे पञ्चमी । हितम् -सामर्थ्या द्धिततमम् " विभिन्ना अपि पन्थान " इत्याद्युक्त दिशा सर्वेषामेव हितत्वात्तदाशंसाया एकत्राऽनुचितत्वादिति बोध्यम् । आशास्महे सम्भावयामः । अयं भावः, " यथा गुटिकादिप्रयोगतो वृषभत्वमापन्नं निजं पतिं तस्य स्वपूर्वस्वरूप प्राप्तये ' वटतलस्थसञ्जीवनीचारादस्य पूर्वस्वरूपळाभ ' इति कुतोऽपि प्रमाणी मूताद्विद्याधरादेवा सञ्जीवनीमजानती काऽपि स्त्री वटवलस्थां सर्वामेवौषधीं चारयामास । तथाकृते च सति तत्रत्यायाः सञ्जीविन्या अपि चारणातस्याः पतिः स्नपूर्वरूपमातवान् । तथा मध्यस्थदृष्टिसमा - वाप्रामाण्यादपुनर्वन्त्रकादिमार्गेष्वेव कमपि हिततमं सम्भावयामो नत्वन्यत्र, मध्यस्थदृष्टयभावात् । तेषु कतमो हितम इत्यज्ञानाद्विशिष्य निर्णेतुं न शक्यत इत्यन्यदेतत् । अधिकारिविशेषमपेक्ष्य सर्वमेव वा हिततमम् । एवं च सर्वे एव मध्यस्थपन्थानः समादरणीयाः, न तु संशय्य ततो विरतेन भाव्यम् | अन्यथा हितस्याऽप्यप्राप्ते, दूरे हितमार्त्ता । तादृशमार्गतोऽन्यत्र हितस्यैकवेनाभावादितिहृदयम् ॥ ८ ॥ "" इति ज्ञानसारे प्रख्यातव्याख्यातृ - कविरत्न -पन्यासप्रवर-श्री १२.
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy