SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे विवेकाष्टकम् आत्मन्येवाऽऽत्मनः कुर्याद्यः पट् कारकमङ्गतिम् । विवेकज्वरस्यास्य वैषम्यं जडमञ्जनात् १६३ 11 19 11 1 1 आत्मनीति । यः- यादृशः सम्यक्त्वसम्पन्नो जनः, आत्मनिस्वस्मिन् जीव एव एव कारेण देहादिव्यवच्छेदः । आत्मनःगुणगुणिनोरभेदादात्माऽभिन्नस्य ज्ञानस्येत्यर्थः । अस्य च षट्कार केत्यनेनाऽन्वयः । न च वृत्तस्य विशेषणयोगो नेत्युद्भावनीयम् । 'नित्य सापेक्षत्वाद् देवदत्तस्य गुरुकुलमित्यादिवदेवाऽन्वयस्य निरवद्यवात् । स्वस्येति तु नार्थः, क्रियाया हि कारकं न त्वात्मनो द्रव्यस्य । न चाऽऽत्मसम्बन्धीत्यर्थः, आत्मनि पट्कारकसङ्गतिमित्येतावतैवे - टार्थलाभे आत्मन इत्यस्याऽधिक्यापत्तेरिति ध्येयम् । षट्कारकसङ्गतिम् - षट् षट्त्र सङ्ख्या विशिष्टानि यानि कारकाणि ज्ञानक्रिया-साधनानि कर्तृकर्मकरण सम्पदानामादानाऽधिकरणानि तेषां सङ्गतिं 'घटनां योग्यतया योजनां वा कुर्याद् - विदधीत । तञ्चेत्थम् - आत्मा देहादिविशिष्टः कर्चा शुद्धसच्चिदानन्दमयमात्मानं कर्म -गुणगुणिनोर भेदात्सम्यग्ज्ञानेनाऽऽत्मना करणेन कृत्वा मुक्तमात्मानमुद्दिश्य ज्ञानपञ्चकाऽभिन्नत्वात्पूर्वत आत्मनो मत्यादिज्ञानात्पर पर - ज्ञानमये आत्मन्येव जानातीत्येवमात्मैव ज्ञानस्य षट्कारकाणि । - आत्ममग्न इति निष्कर्ष: । अस्य - ईदृशस्याऽऽत्मनि षट्कारकसङ्गतिं कुर्वाणस्य जनस्य साधोः, जडमञ्जनात् -जडा अचेतनाः, ङ्गला इत्यर्थः । डलयोरैक्याज्जलानि च तत्र मज्जनान्मग्नताया ब्रुनाश्च हेतोः, अविवेकज्वरस्य- अविवेकस्य देहादिष्वहन्त्वममत्वादेर्ववद्भवतापाऽऽधिक्यहेतुत्वात्तद्रूपस्य ज्वरस्य, ज्वरस्क -
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy