________________
ज्ञानसारे विद्याऽष्टकम्
१४७
वा यत्ये ते व्यधिकरणबहुव्रीहिः । यदह वामनः-" अवयों हि व्यधिकरणबहुव्रीहिर्जन्मायु तरपद " इति । तस्मिस्तादृशे, यस्य बशुवेः सम्भाः सोऽशुचितम इति तस्याऽशुवीकरणक्षमता प्रवलेति स शुचीन्यशु ची कत्तुं प्रभवतीति भावः । देहे-शरीरे, मूढस्यशुच्य शुचिविवेकश्किलस्य, जलादिना-जलं पानीयम् , आदिना भस्मादि परिप्रहः, तेन कृत्वा, शौचभ्रमः-पवित्रताम्रान्तिः, बलादिना मलाद्यगकरणेऽपि स्वभावतोऽशुचित्वाद्देहस्य तत्र पवित्रत्वबापासवित्रताबुद्धिभ्रांन्तिरेवति भावः । दारुणः-मयाः, देहे पवित्रताबुद्ध्या मोहोदयाज लादिसचितविराधनाबाहुल्याच दुर्गति बाहुस्यादिति भावः । “ दारुगं भीषगं भीष्मं घोरं भीमं भयानकमि "त्यमरः । तस्मादेहादी शुचिस्वबुद्धिरविद्यैवेति हृदयम् ॥४॥
शरीरम्योकरीत्याऽशुचित्वातत्सम्बन्वादात्मनोऽपि तत्समिति कीदृश आत्मा शुचिरिति शिष्यपबोधायाऽऽह
यः स्नात्वा समताकुण्डे हित्वा कश्मलज मलम् । । पुनर्न याति मालिन्यं सोऽन्तरात्मा पः शुचिः ॥ ५॥ ___ य इति। य:-यादृशः सम्यग्ज्ञानवान् जनः, उकपकारविासम्पन्न इति यावत् । समताकुण्डे -समताऽऽस्मवत्सर्वभूताs - कोकिता, यदुक्तम्-" आत्मवत्सर्वभूतेषु यः पश्यति स पण्डित" इति, “ शुने चैव श्वगके च पण्डिताः समदर्शिन" इति । सैव स्नान साघनत्वाजलमिति विषयतया तदाधारवारकुण्डमिा बातम् , अबाउमेरम्लःऽतिशयोक्तिः, यथा--" कषमुरि लामिक