________________
૨
आराहणापण (४) मरणाइं अणंताइं तुमए पत्ताइं जाइं रे जीव!। सव्वाइं ताइं जाणसु अयाणुया ! बालमरणाइं ॥२१७|| किं तं पंडियमरणं ? - 'पंडा' बुद्धि त्ति, तीए जो जुत्तो। सो 'पंडिओ' ति भण्णइ, तस्स हु मरणं इमं होइ ||२१८|| पायवमरणं एक इंगिणिमरणं लगंडमरणं च । संथारयम्मि मरणं, सब्वाई णियमजुत्ताइं ॥२१९|| छज्जीवनिकायाणं रक्खापरमं तु होइ जं मरणं । तं चिय पंडियमरणं, विवरीयं बालमरणं तु ॥२२०|| आलोइयम्मि मरणं जं होही पंडियं तयं भणियं। होइ पडिक्कमणेण य, विवरीयं जाण बालं ति ॥२२१।।
दसण-णाण-चरित्ते आराहेउं हवेज्ज जं मरणं। तं हो पंडियमरणं, विवरीयं बालमरणं ति ||२२२||
तित्थयराइपणामे जिणवरवयणम्मि वट्टमाणस्स | तं हो पंडियमरणं, विवरीयं बालमरणं तु ॥२२३|| किं वा बहुणा ? एत्थं पंडियमरणेण सग्ग-मोक्खाई । बालमरणेण एसो संसारो सासओ होइ ||२२४||