SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ( ) अथ ऋणस्वरूपमुच्यते ॥ सुवर्णवर्णोऽभ्रनरेन्द्रसूनुः क्रौंचांकितः श्रीसुमतिर्जिनेन्द्रः || ऋण प्रदानग्रहणाधिकारं प्रवक्तुकामं सुमतिं प्रदेयात् ॥ १ ॥ સાનાના જેવા વર્ણવાળા ક્રાંચ પક્ષીના લાંછનવાળા અભ્રરાજાના પુત્ર શ્રી સુમતિ જિનેન્દ્ર દેવા લેણાની આપલે સબંધી અધિકારનું ३३ प्रविवेशन वामां भने सहमुद्धि माप तत्र किं नाम ऋणम् ३ नेवु ? याचितेन धनिनाथ केनचित् दीयते सनियमं पराय यत् ॥ तदृणं निगदितं बुधैर्मिषलोभतः प्रतिदिनं सुवृद्धिकृत् ॥ २॥ કાઇ માણસ ધનવાનની યાચના કરે કે મતે અમૂક રકમ , આપે। ' તેનુ વચન સાંભળી ધનવાન વ્યાજની લાલચથી અમુક વ્યાજ હરાવી તેને અમુક નિયમથી નાણાં ધીરે તેને વિદ્વાનએ ‘ રૂણ ' એ अक्षरनु नाम पे छे. ते प्रतिदिन वृद्धि पामे छे. तत्केन कदा ग्राह्यं तदाह || ३२०४ अ मने म्यारे सेतुं ते हे छे: कुटुंबावनधर्मापमित्राद्यावश्यकर्मणि || निर्द्धने नान्यथावाप्तौ ऋणं ग्राह्यं च ऋक्थिनः ॥ ३ ॥ प्रतिमासं मिषं दद्यात् वृद्धौ दुःखं महद्भवेत् ॥ पुनश्च नियते काले देयात् स्वं सोऽधमर्णकः ॥ ४ ॥
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy