________________
म्याशुपदेशपदगाथायामिमामनुपपत्तिमुद्भावयति-'सर्वप्रवादानां मूलं द्वादशाङ्गम्' इत्यत्र प्रवादा नयवादविशेषास्ते च सर्वग्रहणेन शुभा अशुभाश्च ग्राह्याः । तत्र शुभा जीवरक्षायाभप्रायघटिताः, अशुभाश्च ततो विलक्षणाः तेषां च मूलं द्वादशाङ्गं श्रीवीरवचनाहोधितभी सुधर्म स्वामिसन्धिः न भवति , अशुभानामपि प्रवादानां प्रवृतेर्जिनवचनमूलकत्वप्रसक्त्या शुभानामियोपादेयता स्यादिति । ते च प्रवादाः शुभाः शुभरूपा अपि संख्यया च न संख्याकाः । तदुक्तम्-"जोवइआ वयण पहा" इत्यादि, तेषां प्रवृत्तिरनाक्प्रिवाहपतिता कथं जिनवचतमूलिका संभवति ?, प्रत्यक्षवाधात् । किं च-तेक सर्वेषामप्यवज्ञाकरणेन जिनावज्ञाऽभ्युपगमे जीवो हन्तव्यः इत्यादिनयप्रवादानामप्यवज्ञाकरणे तथाल्वापत्तिरितिः ॥ एतदन्यभावं कल्पयति-द्वाशाङ्गं हि सर्वोत्कृष्ट श्रुतज्ञानं केवलज्ञानदिवाकरस्य प्रकाशभूतं केवलज्ञानाभिक प्रत्यात्मवर्तित्वाधिकरणभेदेन भिन्नमपि स्वरूपत्तो न-भिन्नम् , किन्तु केवलज्ञान: मिवैकमेव, तुल्यविषयकस्वात् तुल्यसंबन्धित्वाच्च । उदयमधिकृत्य तु स्वरूपतोऽपि भिन्नमेव, सत्कारणस्थ क्षयोपशमस्य प्रत्यात्मभिन्नत्वात्, श्रुतज्ञानोदयस्य च क्षायोपशमिकत्वात् । वे च प्रवादा निजद्वादशाङ्गमूलका अपि सामान्यतो द्वादशाङ्गमूलका एवोच्यन्ते । यथा नाना जलसंभूतान्यपि कमलानि सामान्यतो जलजान्येक, अत एव सर्वप्रर बादानां मूलं द्वादशाङ्गसेवेति सामान्यतोऽभिहितम् , सर्वस्यापि द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन साक्षरसंनिपातात्मकत्वात् प्रवादा अपनाक्षत्मका एव । अत एव द्वादशाङ्गं रत्नाकरतुल्यम् , स्त्नाकरस्यैक तस्याप्यनेकजात्वीयशुभाशुभनयलक्षणवस्तूनामाश्रयत्वात् । परं मिथ्या: दृशां यद् द्वादशाङ्गं तत्स्वरूपत एव सुर्वनयाल्मकं सत्तामात्रवर्तित्वाद, न पुनः फलतोऽपि कस्यापि मिथ्यादृशः कदाचिदपि सर्वांशक्षयोपशमाभावात् , मिथ्यादृष्टिमात्रस्योत्कृष्टतोऽपि क्षयोपशमः सर्वांझक्षयोप्रशमलक्षणसमुद्रापेक्षया बिन्दुकल्पो भवति । यदुक्तं- जयति विजितसग०" इत्यादि । सम्यग्दृशां तु केषांचित्संयतानां फलतोऽपि द्वादशाङ्गस्य सर्वनयात्मकत्वम् , सर्वांशक्षयोपशमस्य संभवाद् ।
: यावन्तो वचन पथाः ।