________________
प्रवचने प्रतीतमेवेति तेषामकरण नियमवचनमाकृतिमात्रमेवेत्यपास्तम् ।।
नसारिदृष्ट्या तद्वर्णनस्य घुणाक्षरविलक्षणत्वाद् , औदयिकयोगदृष्ट्या सर्व विशेषावगाहिसम्यक्त्वाभावेऽपि सामान्यधर्मप्रदर्शनाविरोधात मान्यधर्मसत्ता च तेषु बौद्धादिसामान्यधार्मिकजनस्यागीति,
पदवृत्तिकर्तुरेव वचनाद व्यक्तं प्रतीयते । एवं सति मागिहाणे धर्मोऽस्तीति मरीचिवचनस्योत्स्यत्वं न स्यादिति त्वसमीक्षताभिधानम् , स्वतन्त्रप्रमाणप्रतिपत्त्यनुवन्धिविषयनयाऽन्यदर्शने मनाम् धर्मस्याप्यमावेन तद्वचनस्योत्सूत्रत्वात् , तवृत्तिसामान्यधर्मऽपि भगवद्वचनस्यैव स्वतन्त्रप्रमाणत्वाद् । अथवा कपिलस्य बालत्वादन्यलिङ्गामेवान्यदर्शनत्वेन तेन प्रतीतम् , तत्र च स्वनिरूपित कारणता.. विशेषेण न कोऽपि धर्मोऽस्तीति भावासत्यत्वात् तद्रूचनस्योत्सन्नत्वाव्याघात इति यथालन्त्रं विभावनीयम् ।।
अवैवमन्यदर्शने क्यचित्सत्यत्वम् , क्वचिच्चासत्यत्वमिति मिश्रत्वं स्याद नत्वेकान्तमिथ्यात्वम् , न चैवमिष्यते, तस्यैकान्तमिथ्यारूपस्यैवाभ्युपगमात् । तदुक्तं दशवकालिकनियुक्ती
" संन्मदिट्टीउ सुअंमि अणुवउत्तो अहे उअं चेव ।
जं भासइ सा मोसा मिच्छदिट्ठीवि य तहेवत्ति ॥", एतद्वृत्तियथा-सम्यग्दृष्टिरेव श्रुते आगमेऽनुपयुक्तः प्रमादाद्यस्किचिदहेतुकं चैव युक्तिविकलं चैव भाषते ' तन्तुभ्यः पट एव भवति' इत्यादि, सा मुषा, विज्ञानादेरपि तत एव भावादिति । मिथ्यादृष्टिरपि तथैवोपयुक्तोऽनुपयुक्तो वा यद् भापते सा मृपैव घुणाक्षरन्यायेन संवादेऽषि " सदसतोरविशेषाद् यदृच्छोपलब्धेन्मनवत् ” इति गाथार्थः, इति चेद् । न, अनभिनिविष्टं प्रत्यन्यदर्शनस्य सर्वस्यैव फलतोऽप्रामाण्यात् , मार्गानुसारिणं प्रति च.सुन्दरवचनस्थ जैनवचनपर्यवसिततयाऽवशिष्टस्यान्यदर्शनस्यैकान्तमिथ्यात्वतादवस्थ्यात् ।
कश्चित्तु दृष्टिरागघिल्लुप्तबुद्धिः पातञ्जलादिगताकरणनियमादिवाक्यानां जिनवचनभूलत्वमनभिमन्यमानः “सव्वप्पवायमूलं,"
सम्पदृष्टिः भुतेऽनुपयुक्तोऽहेतुकं चैव ।। गद भाषा सा भषा नियालिराति च तथैवेति ॥