________________
८९
बाद संग्रह हेतुचिन्ताज्ञानापादने माध्यस्थगुणान. साधुश्रावकाणां प्र सत्यद्वेषस्य तन्मूलदृष्टिवादमद्वेषमूलत्वेन महापापत्वात् । तदुक्तमुपदेशपदसूत्रवृत्त्योः -
"' अत्थओ अभिनं अण्णत्था सहओवि तह चेत्र । तंभ सो मोहा विसेसओ जिणमयठिणं ॥
27.
3
यात वचनभेदेऽप्यर्थमपेक्ष्या भिन्नभेकाभिप्रायम् तथा अन्वर्थाद् अनुगतार्थाच्छन्दतोऽपि शब्दसंदर्भमपेक्ष्य तथैव अभिनमेव । इह परसमये द्विधा वाक्यान्युपलभ्यन्ते । कानिचिदर्थत एवाभिन्नानि -
!
अपई वेरणी अप्पा में कुडताली ।
अप्पा कामदुहा वेणू अप्पा से नंदणं वनं ॥ " भारतोकतानि
इन्द्रियाण्येवं तत्सर्वं यत्स्वर्ग नरकाभौ । निगृहीतविशिष्टानि स्वर्गाय नरकाय च ।। आपदां प्रथितः पन्था इन्द्रियाणामसंयमः । तज्जयः संपदामये येनेष्टं तेन गन्यताम् ॥ " इत्यादीनि । कानिचिच्छन्दतोऽर्थतश्च- " जीवदया सबवणं " - इत्यादिभिः प्रसिरे
इत्यादि
वाक्यैः
46
सह यथा
“ पञ्चैतानि पवित्राणि सर्वेषां धर्मचारि अहिंसा सत्यमस्तेयं त्यागो मैथुन
||" इत्यादीनि ।
,
एवं स्थिते तस्मिन्नभिन्नार्थेऽकरण नियमादी वाक्ये विशिष्टक्षयोपशमादिचाक्येन सह प्रद्वेषः-' परसमयप्रज्ञापनेयम् ' इतीय मोहो मूढभावलक्षणो वर्तते बौद्धादिसामान्य धार्मिक जनस्यापि विशेषतो जिनमतस्थितानां सर्वनयवादसंग्रहामध्यस्थभावानीतहृदयाणां साधुवावकाणाम् ” । अत एवान्यत्राप्यनेनोक्तम्यदर्थतोऽभिसम्बधतोऽपि तथा देव ।
तस्मिन्प्रद्वेषे ओला विशेषतो जिनमतस्थितानाम् ॥ आत्मा नदी वैतरणी आत्मा से कुटशावली । आत्मा कामधेनुरात्मा से नन्दनं बनल ॥ ३ जीवदया पवन ॥